SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ २. सामञ्ञफलसुत्तं होति । यतो खो, महाराज, निगण्ठो एवं चातुयामसंवरसंवुतो होति; अयं वुच्चति, महाराज, निगण्ठो गतत्तो च यतत्तो च ठितत्तो चा "ति । ( १.२.१७८-१८०) १७८. “इत्थं खो मे, भन्ते, निगण्ठो नाटपुत्तो सन्दिट्ठिकं सामञ्ञफलं पुट्ठो समानो चातुयामसंवरं ब्याकासि । सेय्यथापि, भन्ते, अम्बं वा पुट्ठो लबुजं ब्याकरेय्य, लबुजं वा पुट्ठो अम्बं ब्याकरेय्य; एवमेव खो मे, भन्ते, निगण्ठो नाटपुत्तो सन्दिट्ठिकं सामञ्ञफलं पुट्ठो समानो चातुयामसंवरं ब्याकासि । तस्स मय्हं, भन्ते, एतदहोसि - " कथञ्हि नाम मादिसो समणं वा ब्राह्मणं वा विजिते वसन्तं अपसादेतब्बं मञ्ञेय्या "ति । सो खो अहं, भन्ते, निगण्ठस्स नाटपुत्तस्स भासितं नेव अभिनन्दि नप्पटिक्कोसिं । अनभिनन्दित्वा अप्पटिक्कोसित्वा अनत्तमनो अनत्तमनवाचं अनिच्छारेत्वा तमेव वाचं अनुग्गण्हन्तो अनिक्कुज्जन्तो उट्ठायासना पक्कमिं । सञ्चयबेलपुत्तवादो १७९. “एकमिदाहं, भन्ते, समयं येन सञ्चयो बेलट्ठपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा सञ्चयेन बेलट्ठपुत्तेन सद्धिं सम्मोदि । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिं । एकमन्तं निसिन्नो खो अहं भन्ते, सञ्चयं बेलट्ठपुत्तं एतदवोचं - "यथा नु खो इमानि भो सञ्चय, पुथुसिप्पायतनानि... पे०... सक्का नु खो, भो सञ्चय, एवमेव दिट्ठेव धम्मे सन्दिट्ठिकं सामञ्ञफलं पञ्ञपेतु”न्ति ? ५१ १८०. “एवं वुत्ते, भन्ते, सञ्चयो बेलट्ठपुत्तो मं एतदवोच - " अत्थि परो लोकोति इति चे मं पुच्छसि, अत्थि परो लोकोति इति चे मे अस्स, अत्थि परो लोकोति इति ते नं ब्याकरेय्यं । एवन्तिपि मे नो, तथातिपि मे नो, अञ्ञथातिपि मे नो, नोतिपि मे नो, नो नोतिपि मे नो । नत्थि परो लोको... पे०... अत्थि च नत्थि च परो लोको...पे०... नेवत्थि न नत्थि परो लोको... पे०... अस्थि सत्ता ओपपातिका... पे०... नत्थि सत्ता ओपपातिका... पे०... अत्थि च नत्थि च सत्ता ओपपातिका... पे०... नेवत्थि न नत्थि सत्ता ओपपातिका... पे०... अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको...पे..... नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको... पे०... अत्थि च नत्थि च सुकतदुक्कटानं कम्मानं फलं विपाको... पे०... नेवत्थि न नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको... पे०... होति तथागतो परं मरणा... पे०... न होति तथागतो परं मरणा... पे०... Jain Education International 51 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy