SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-१ (१.२.१८१-१८३) होति च न च होति तथागतो परं मरणा...पे०... नेव होति न न होति तथागतो परं मरणाति इति चे मं पुच्छसि, नेव होति न न होति तथागतो परं मरणाति इति चे मे अस्स. नेव होति न न होति तथागतो परं मरणाति इति ते नं ब्याकरेय्यं । एवन्तिपि मे नो, तथातिपि मे नो, अञथातिपि मे नो, नोतिपि मे नो, नो नोतिपि मे नोति । १८१. “इत्थं खो मे, भन्ते, सञ्चयो बेलट्ठपुत्तो सन्दिट्टिकं सामञफलं पुट्ठो समानो विक्खेपं ब्याकासि । सेय्यथापि, भन्ते, अम्बं वा पुट्ठो लबुजं ब्याकरेय्य, लबुजं वा पुट्ठो अम्बं ब्याकरेय्य; एवमेव खो मे, भन्ते, सञ्चयो बेलठ्ठपुत्तो सन्दिट्टिकं सामञफलं पुट्ठो समानो विक्खेपं ब्याकासि । तस्स मव्हं, भन्ते, एतदहोसि - “अयञ्च इमेसं समणब्राह्मणानं सब्बबालो सब्बमूळहो । कथहि नाम सन्दिट्टिकं सामञफलं पुट्ठो समानो विक्खेपं ब्याकरिस्सती'ति । तस्स महं, भन्ते, एतदहोसि - "कथहि नाम मादिसो समणं वा ब्राह्मणं वा विजिते वसन्तं अपसादेतब् मझेय्या"ति । सो खो अहं, भन्ते, सञ्चयस्स बेलठ्ठपुत्तस्स भासितं नेव अभिनन्दिं नप्पटिक्कोसिं । अनभिनन्दित्वा अप्पटिक्कोसित्वा अनत्तमनो अनत्तमनवाचं अनिच्छारेत्वा तमेव वाचं अनुग्गण्हन्तो अनिक्कुज्जन्तो उट्ठायासना पक्कमि । पठमसन्दिट्ठिकसामञफलं १८२. “सोहं, भन्ते, भगवन्तम्पि पुच्छामि- “यथा नु खो इमानि, भन्ते, पुथुसिप्पायतनानि सेय्यथिदं- हत्थारोहा अस्सारोहा रथिका धनुग्गहा चेलका चलका पिण्डदायका उग्गा राजपुत्ता पक्खन्दिनो महानागा सूरा चम्मयोधिनो दासिकपुत्ता आळारिका कप्पका न्हापका सूदा मालकारा रजका पेसकारा नळकारा कुम्भकारा गणका मुद्दिका, यानि वा पनानिपि एवंगतानि पुथुसिप्पायतनानि, ते दिढेव धम्मे सन्दिट्टिकं सिप्पफलं उपजीवन्ति, ते तेन अत्तानं सुखेन्ति पीणेन्ति, मातापितरो सुखेन्ति पीणेन्ति, पुत्तदारं सुखेन्ति पीणेन्ति, मित्तामच्चे सुखेन्ति पीणेन्ति, समणब्राह्मणेसु उद्धग्गिकं दक्खिणं पतिट्ठपेन्ति सोवग्गिकं सुखविपाकं सग्गसंवत्तनिकं । सक्का नु खो, भन्ते, एवमेव दिवेव धम्मे सन्दिट्ठिकं सामञफलं पञपेतु"न्ति ? १८३. “सक्का, महाराज | तेन हि, महाराज, तओवेत्थ पटिपुच्छिस्सामि । यथा 52 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy