SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-१ (१.२.१७५-१७७) इञ्जन्ति, न विपरिणमन्ति, न अञमजं ब्याबाधेन्ति, नालं अञ्जमञ्जस्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा। कतमे सत्त? पथविकायो, आपोकायो, तेजोकायो, वायोकायो, सुखे, दुक्खे, जीवे सत्तमे - इमे सत्त काया अकटा अकटविधा अनिम्मिता अनिम्माता वझा कूटट्ठा एसिकट्ठायिट्ठिता । ते न इञ्जन्ति, न विपरिणमन्ति, न अञ्जमलं ब्याबाधेन्ति, नालं अञमञ्जस्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा । तत्थ नत्थि हन्ता वा घातेता वा, सोता वा सावेता वा, विज्ञाता वा विज्ञापेता वा । योपि तिण्हेन सत्थेन सीसं छिन्दति, न कोचि किञ्चि जीविता वोरोपेति; सत्तन्नं त्वेव कायानमन्तरेन सत्थं विवरमनुपतती'ति । १७५. "इत्थं खो मे, भन्ते, पकुधो कच्चायनो सन्दिट्टिकं सामञ्जफलं पुट्ठो समानो अञ्जेन अजं ब्याकासि । सेय्यथापि, भन्ते, अम्बं वा पुट्ठो लबुजं ब्याकरेय्य, लबुजं वा पुट्ठो अम्बं ब्याकरेय्य; एवमेव खो मे, भन्ते, पकुधो कच्चायनो सन्दिट्टिकं सामञफलं पुट्ठो समानो अजेन अझं ब्याकासि । तस्स मम्, भन्ते, एतदहोसि - "कथहि नाम मादिसो समणं वा ब्राह्मणं वा विजिते वसन्तं अपसादेतब्बं मझेय्या'ति । सो खो अहं, भन्ते, पकुधस्स कच्चायनस्स भासितं नेव अभिनन्दिं नप्पटिक्कोसिं, अनभिनन्दित्वा अप्पटिक्कोसित्वा अनत्तमनो, अनत्तमनवाचं अनिच्छारेत्वा तमेव वाचं अनुग्गण्हन्तो अनिक्कुज्जन्तो उट्ठायासना पक्कमि । निगण्ठनाटपुत्तवादो १७६. “एकमिदाहं, भन्ते, समयं येन निगण्ठो नाटपुत्तो तेनुपसङ्कमिं; उपसङ्कमित्वा निगण्ठेन नाटपुत्तेन सद्धिं सम्मोदिं । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिं। एकमन्तं निसिन्नो खो अहं, भन्ते, निगण्ठं नाटपुत्तं एतदवोचं"यथा नु खो इमानि, भो अग्गिवेस्सन, पुथुसिप्पायतनानि...पे०... सक्का नु खो, भो अग्गिवेस्सन, एवमेव दिढेव धम्मे सन्दिट्टिकं सामञफलं पञपेतु''न्ति ? १७७. “एवं वुत्ते, भन्ते, निगण्ठो नाटपुत्तो मं एतदवोच – “इध, महाराज, निगण्ठो चातुयामसंवरसंवुतो होति । कथञ्च, महाराज, निगण्ठो चातुयामसंवरसंवुतो होति ? इध, महाराज, निगण्ठो सब्बवारिवारितो च होति, सब्बवारियुत्तो च, सब्बवारिधुतो च, सब्बवारिफुटो च। एवं खो, महाराज, निगण्ठो चातुयामसंवरसंवुतो 50 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy