SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ( १.२.१७२-१७४) २. सामञ्ञफलसुत्तं दिन्नं, नत्थि यिट्ठ, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना, ये इमञ्च लोकं परञ्च लोकं सयं अभिञा सच्छिकत्वा पवेदेन्ति। चातुमहाभूतिको अयं पुरिसो, यदा कालङ्करोति, पथवी पथविकायं अनुपेति अनुपगच्छति, आपो आपोकायं अनुपेति अनुपगच्छति, तेजो तेजोकायं अनुपेति अनुपगच्छति, वायो वायोकायं अनुपेति अनुपगच्छति, आकासं इन्द्रियानि सङ्कमन्ति । आसन्दिपञ्चमा पुरिसा मतं आदाय गच्छन्ति । यावाळाहना पदानि पञ्ञायन्ति । कापोतकानि अट्ठीनि भवन्ति, भस्सन्ता आहुतियो | दत्तुपञ्ञत्तं यदिदं दानं । तेसं तुच्छं मुसा विलापो ये केचि अत्थिकवादं वदन्ति । बाले च पण्डिते च कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति न होन्ति परं मरणा" ति । १७२. “इत्थं खो मे, भन्ते, अजितो केसकम्बलो सन्दिट्ठिकं सामञ्ञफलं पुट्ठो समानो उच्छेदं ब्याकासि । सेय्यथापि, भन्ते, अम्बं वा पुट्ठो लबुजं ब्याकरेय्य, लबुजं वा पुट्ठो अम्बं ब्याकरेय्य; एवमेव खो मे, भन्ते, अजितो केसकम्बलो सन्दिट्ठिकं सामञ्ञफलं पुट्ठो समानो उच्छेदं ब्याकासि । तस्स मय्हं, भन्ते, एतदहोसि - " कथञ्हि नाम मादिसो समणं वा ब्राह्मणं वा विजिते वसन्तं अपसादेतब्बं मञ्ञेय्या "ति । सो खो अहं, भन्ते, अजितस्स केसकम्बलस्स भासितं नेव अभिनन्दिं नप्पटिक्कोसिं । अनभिनन्दित्वा अप्पटिक्कोसित्वा अनत्तमनो अनत्तमनवाचं अनिच्छारेत्वा तमेव वाचं अनुग्गहन्तो अनिक्कुज्जन्तो उट्ठायासना पक्कमिं । पकुधकच्चायनवादो १७३. “एकमिदाहं, भन्ते, समयं येन पकुधो कच्चायनो तेनुपसङ्कमिं; उपसङ्कमित्वा पकुधेन कच्चायनेन सद्धिं सम्मोदिं । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिं । एकमन्तं निसिनो खो अहं, भन्ते, पकुधं कच्चायनं एतदवोचं - " यथा नु खो इमानि, भो कच्चायन, पुथुसिप्पायतनानि... पे०... सक्का नु खो, भो कच्चायन, एवमेव दिट्ठेव धम्मे सन्दिट्ठिकं सामञ्ञफलं पञ्ञपेतु"न्ति ? ४९ १७४. “एवं वुत्ते, भन्ते, पकुधो कच्चायनो मं एतदवोच - “ सत्तिमे, महाराज, काया अकटा अकटविधा अनिम्मिता अनिम्माता वञ्झा कूटट्ठा एसिकट्ठायिट्ठिता । तेन Jain Education International 49 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy