SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-२ (१.१.१३३-१४०) १३३. “तत्र, भिक्खवे, ये ते समणब्राह्मणा अन्तानन्तिका अन्तानन्तं लोकस्स पञपेन्ति चतूहि वत्थूहि, ते वत अञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति। १३४. “तत्र, भिक्खवे, ये ते समणब्राह्मणा अमराविक्खेपिका तत्थ तत्थ पञ्हं पुठ्ठा समाना वाचाविक्खेपं आपज्जन्ति अमराविक्खेपं चतूहि वत्थूहि, ते वत अञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति। १३५. “तत्र, भिक्खवे, ये ते समणब्राह्मणा अधिच्चसमुप्पन्निका अधिच्चसमुप्पन्नं अत्तानञ्च लोकञ्च पञपेन्ति द्वीहि वत्थूहि, ते वत अञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति। १३६. "तत्र, भिक्खवे, ये ते समणब्राह्मणा पुब्बन्तकप्पिका पुब्बन्तानुदिछिनो पुब्बन्तं आरब्भ अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति अट्ठारसहि वत्थूहि, ते वत अञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति। १३७. “तत्र, भिक्खवे, ये ते समणब्राह्मणा उद्धमाघातनिका सञ्जीवादा उद्धमाघातनं सझिं अत्तानं पञपेन्ति सोळसहि वत्थूहि, ते वत अञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति। १३८. "तत्र, भिक्खवे, ये ते समणब्राह्मणा उद्धमाघातनिका असञ्जीवादा, उद्धमाघातनं असजि अत्तानं पञपेन्ति अट्ठहि वत्थूहि, ते वत अञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति । १३९. “तत्र, भिक्खवे, ये ते समणब्राह्मणा उद्धमाघातनिका नेवसञ्जीनासञ्जीवादा उद्धमाघातनं नेवसञ्जीनासछि अत्तानं पञपेन्ति अट्ठहि वत्थूहि, ते वत अञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति । १४०. "तत्र, भिक्खवे, ये ते समणब्राह्मणा उच्छेदवादा सतो सत्तस्स उच्छेदं विनासं विभवं पञपेन्ति सत्तहि वत्थूहि, ते वत अञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy