SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ (१.१.१२५-१३२) १. ब्रह्मजाल १२५. “ तत्र, भिक्खवे, ये ते समणब्राह्मणा उद्धमाघातनिका असञ्ञीवादा उद्धमाघातनं असञ्ञि अत्तानं पञ्ञपेन्ति अट्ठहि वत्थूहि, तदपि फस्सपच्चया । १२६. “तत्र, भिक्खवे, ये समणब्राह्मणा उद्धमाघातनिका नेवसञ्जीनासञीवादा उद्धमाघातनं नेवसञ्ञीनासञ्ञि अत्तानं पञ्ञन्ति अट्ठहि वत्थूहि, तदपि फस्सपच्चया । ३७ १२७. “ तत्र, भिक्खवे, ये ते समणब्राह्मणा उच्छेदवादा सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति सत्तहि वत्थूहि, तदपि फस्सपच्चया । १२८. “ तत्र, भिक्खवे, ये ते समणब्राह्मणा दिट्ठधम्मनिब्बानवादा सतो सत्तस्स परमदिट्ठधम्मनिब्बानं पञ्ञन्ति पञ्चहि वत्थूहि, तदपि फस्सपच्चया । १२९. “ तत्र, भिक्खवे, ये ते समणब्राह्मणा अपरन्तकप्पिका अपरन्तानुदिट्ठिनो अपरन्तं आरब्भ अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति चतुचत्तारीसाय वत्थूहि, तदपि फस्सपच्चया । १३०. “तत्र, भिक्खवे, ये ते समणब्राह्मणा पुब्बन्तकप्पिका च अपरन्तकप्पिका च पुब्बन्तापरन्तकप्पिका च पुब्बन्तापरन्तानुदिट्ठिनो पुब्बन्तापरन्तं आरम्भ अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति द्वासट्ठिया वत्थूहि, तदपि फस्सपच्चया । नेतं ठानं विज्जतिवारो १३१. “ तत्र, भिक्खवे, ये ते समणब्राह्मणा सस्सतवादा सस्सतं अत्तानञ्च लोकञ्च पञ्ञन्ति चतूहि वत्थूहि ते वत अञ्ञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति । Jain Education International १३२. "तत्र, भिक्खवे, ये ते समणब्राह्मणा एकच्चसस्सतिका एकच्च असस्सतिका एकच्चं सस्सतं एकच्चं असस्सतं अत्तानञ्च लोकञ्च पञ्ञन्ति चतूहि वत्थूहि तेवत अत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति । 37 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy