________________
(१.१.१२५-१३२)
१. ब्रह्मजाल
१२५. “ तत्र, भिक्खवे, ये ते समणब्राह्मणा उद्धमाघातनिका असञ्ञीवादा उद्धमाघातनं असञ्ञि अत्तानं पञ्ञपेन्ति अट्ठहि वत्थूहि, तदपि फस्सपच्चया ।
१२६. “तत्र, भिक्खवे, ये
समणब्राह्मणा उद्धमाघातनिका नेवसञ्जीनासञीवादा उद्धमाघातनं नेवसञ्ञीनासञ्ञि अत्तानं पञ्ञन्ति अट्ठहि वत्थूहि, तदपि फस्सपच्चया ।
३७
१२७. “ तत्र, भिक्खवे, ये ते समणब्राह्मणा उच्छेदवादा सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति सत्तहि वत्थूहि, तदपि फस्सपच्चया ।
१२८. “ तत्र, भिक्खवे, ये ते समणब्राह्मणा दिट्ठधम्मनिब्बानवादा सतो सत्तस्स परमदिट्ठधम्मनिब्बानं पञ्ञन्ति पञ्चहि वत्थूहि, तदपि फस्सपच्चया ।
१२९. “ तत्र, भिक्खवे, ये ते समणब्राह्मणा अपरन्तकप्पिका अपरन्तानुदिट्ठिनो अपरन्तं आरब्भ अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति चतुचत्तारीसाय वत्थूहि, तदपि फस्सपच्चया ।
१३०. “तत्र, भिक्खवे, ये ते समणब्राह्मणा पुब्बन्तकप्पिका च अपरन्तकप्पिका च पुब्बन्तापरन्तकप्पिका च पुब्बन्तापरन्तानुदिट्ठिनो पुब्बन्तापरन्तं आरम्भ अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति द्वासट्ठिया वत्थूहि, तदपि फस्सपच्चया ।
नेतं ठानं विज्जतिवारो
१३१. “ तत्र, भिक्खवे, ये ते समणब्राह्मणा सस्सतवादा सस्सतं अत्तानञ्च लोकञ्च पञ्ञन्ति चतूहि वत्थूहि ते वत अञ्ञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति ।
Jain Education International
१३२. "तत्र, भिक्खवे, ये ते समणब्राह्मणा एकच्चसस्सतिका एकच्च असस्सतिका एकच्चं सस्सतं एकच्चं असस्सतं अत्तानञ्च लोकञ्च पञ्ञन्ति चतूहि वत्थूहि तेवत अत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति ।
37
For Private & Personal Use Only
www.jainelibrary.org