SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ (१.१.१४१-१४४) १. ब्रह्मजालसुत्तं १४१. “तत्र, भिक्खवे, ये ते समणब्राह्मणा दिट्ठधम्मनिब्बानवादा सतो सत्तस्स परमदिट्ठधम्मनिब्बानं पञपेन्ति पञ्चहि वत्थूहि. ते वत अञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति। १४२. “तत्र, भिक्खवे, ये ते समणब्राह्मणा अपरन्तकप्पिका अपरन्तानुदिट्ठिनो अपरन्तं आरब्भ अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति चतुचत्तारीसाय वत्थूहि, ते वत अञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति । १४३. “तत्र, भिक्खवे, ये ते समणब्राह्मणा पुब्बन्तकप्पिका च अपरन्तकप्पिका च पुब्बन्तापरन्तकप्पिका च पुब्बन्तापरन्तानुदिछिनो पुब्बन्तापरन्तं आरब्भ अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति द्वासट्ठिया वत्थूहि, ते वत अञत्र फस्सा पटिसंवेदिस्सन्तीति नेतं ठानं विज्जति। दिद्विगतिकाधिट्ठानवटकथा १४४. “तत्र, भिक्खवे, ये ते समणब्राह्मणा सस्सतवादा सस्सतं अत्तानञ्च लोकञ्च पचपेन्ति चतूहि वत्थूहि, येपि ते समणब्राह्मणा एकच्चसस्सतिका एकच्चअसस्सतिका...पे०... येपि ते समणब्राह्मणा अन्तानन्तिका । येपि ते समणब्राह्मणा अमराविक्खेपिका। येपि ते समणब्राह्मणा अधिच्चसमुप्पन्निका । येपि ते समणब्राह्मणा पुब्बन्तकप्पिका। येपि ते समणब्राह्मणा उद्धमाघातनिका सञ्जीवादा। येपि ते समणब्राह्मणा उद्धमाघातनिका असञ्जीवादा । येपि ते समणब्राह्मणा उद्धमाघातनिका नेवसञीनासञ्जीवादा। येपि ते समणब्राह्मणा उच्छेदवादा। येपि ते समणब्राह्मणा दिट्ठधम्मनिब्बानवादा । येपि ते समणब्राह्मणा अपरन्तकप्पिका । येपि ते समणब्राह्मणा पुब्बन्तकप्पिका च अपरन्तकप्पिका च पुब्बन्तापरन्तकप्पिका च पुब्बन्तापरन्तानुदिठ्ठिनो पुब्बन्तापरन्तं आरब्भ अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति द्वासट्ठिया वत्थूहि, सब्बे ते छहि फस्सायतनेहि फुस्स फुस्स पटिसंवेदेन्ति। तेसं वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति। 39 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy