SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-१ (१.१.११८-१२४) च पुब्बन्तापरन्तकप्पिका च पुब्बन्तापरन्तानुदिछिनो पुब्बन्तापरन्तं आरब्भ अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति द्वासट्ठिया वत्थूहि, तदपि तेसं भवतं समणब्राह्मणानं अजानतं अपस्सतं वेदयितं तण्हागतानं परितस्सितविष्फन्दितमेव । फस्सपच्चयावारो ११८. “तत्र, भिक्खवे, ये ते समणब्राह्मणा सस्सतवादा सस्सतं अत्तानञ्च लोकञ्च पञपेन्ति चतूहि वत्थूहि, तदपि फस्सपच्चया। ११९. “तत्र, भिक्खवे, ये ते समणब्राह्मणा एकच्चसस्सतिका एकच्चअसस्सतिका एकच्चं सस्सतं एकच्चं असस्सतं अत्तानञ्च लोकञ्च पञपेन्ति चतूहि वत्थूहि, तदपि फस्सपच्चया। १२०. "तत्र, भिक्खवे, ये ते समणब्राह्मणा अन्तानन्तिका अन्तानन्तं लोकस्स पञपेन्ति चतूहि वत्थूहि, तदपि फस्सपच्चया। १२१. "तत्र, भिक्खवे, ये ते समणब्राह्मणा अमराविक्खेपिका तत्थ तत्थ पञ्हं पुट्ठा समाना वाचाविक्खेपं आपज्जन्ति अमराविक्खेपं चतूहि वत्थूहि, तदपि फस्सपच्चया। १२२. “तत्र, भिक्खवे, ये ते समणब्राह्मणा अधिच्चसमुप्पन्निका अधिच्चसमुप्पन्नं अत्तानञ्च लोकञ्च पञपेन्ति द्वीहि वत्थूहि, तदपि फस्सपच्चया। १२३. “तत्र, भिक्खवे, ये ते समणब्राह्मणा पुब्बन्तकप्पिका पुब्बन्तानुदिट्ठिनो पुब्बन्तं आरब्भ अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति अट्ठारसहि वत्थूहि, तदपि फस्सपच्चया। १२४. “तत्र, भिक्खवे, ये ते समणब्राह्मणा उद्धमाघातनिका सञ्जीवादा उद्धमाघातनं सझिं अत्तानं पञपेन्ति सोळसहि वत्थूहि, तदपि फस्सपच्चया। 36 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy