SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-१ (१.१.६३-६४) मुसा, सो ममस्स विघातो । यो ममस्स विघातो सो ममस्स अन्तरायो"ति । इति सो मुसावादभया मुसावादपरिजेगुच्छा नेविदं कुसलन्ति ब्याकरोति, न पनिदं अकुसलन्ति ब्याकरोति, तत्थ तत्थ पऽहं पुट्ठो समानो वाचाविक्खेपं आपज्जति अमराविक्खेपं“एवन्तिपि मे नो; तथातिपि मे नो; अञथातिपि मे नो; नोतिपि मे नो; नो नोतिपि मे नो"ति । इदं, भिक्खवे, पठमं ठानं, यं आगम्म यं आरब्भ एके समणब्राह्मणा अमराविक्खेपिका तत्थ तत्थ पऽहं पुट्ठा समाना वाचाविक्खेपं आपज्जन्ति अमराविक्खेपं । ६३. “दुतिये च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ अमराविक्खेपिका तत्थ तत्थ पऽहं पुट्ठा समाना वाचाविक्खेपं आपज्जन्ति अमराविक्खेपं ? इध, भिक्खवे, एकच्चो समणो वा ब्राह्मणो वा 'इदं कुसल'न्ति यथाभूतं नप्पजानाति, 'इदं अकुसल'न्ति यथाभूतं नप्पजानाति । तस्स एवं होति- “अहं खो 'इदं कुसल'न्ति यथाभूतं नप्पजानामि, 'इदं अकुसल'न्ति यथाभूतं नप्पजानामि । अहञ्चे खो पन 'इदं कुसल न्ति यथाभूतं अप्पजानन्तो, 'इदं अकुसल'न्ति यथाभूतं अप्पजानन्तो, 'इदं कुसल'न्ति वा करेय्यं. 'इदं अकसल'न्ति वा ब्याकरेय्यं. तत्थ मे अस्स छन्दो वा रागो वा दोसो वा पटिघो वा। यत्थ मे अस्स छन्दो वा रागो वा दोसो वा पटिघो वा, तं ममस्स उपादानं । यं ममस्स उपादानं, सो ममस्स विघातो। यो ममस्स विघातो, सो ममस्स अन्तरायो''ति । इति सो उपादानभया उपादानपरिजेगुच्छा नेविदं कुसलन्ति ब्याकरोति, न पनिदं अकुसलन्ति ब्याकरोति, तत्थ तत्थ पऽहं पुट्ठो समानो वाचाविक्खेपं आपज्जति अमराविक्खेपं - "एवन्तिपि मे नो; तथातिपि मे नो; अञथातिपि मे नो; नोतिपि मे नो; नो नोतिपि मे नोति । इदं, भिक्खवे, दुतियं ठानं, यं आगम्म यं आरब्भ एके समणब्राह्मणा अमराविक्खेपिका तत्थ तत्थ पऽहं पुट्ठा समाना वाचाविक्खेपं आपज्जन्ति अमराविक्खे। ६४. "ततिये च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ अमराविक्खेपिका तत्थ तत्थ पहं पुट्ठा समाना वाचाविक्खेपं आपज्जन्ति अमराविक्खेपं ? इध, भिक्खवे, एकच्चो समणो वा ब्राह्मणो वा 'इदं कुसल'न्ति यथाभूतं नप्पजानाति, 'इदं अकुसल'न्ति यथाभूतं नप्पजानाति । तस्स एवं होति- “अहं खो 'इदं कुसल'न्ति यथाभूतं नप्पजानामि, 'इदं अकुसल'न्ति यथाभूतं नप्पजानामि । अहञ्चे खो पन 'इदं कुसल'न्ति यथाभूतं अप्पजानन्तो 'इदं अकुसल न्ति यथाभूतं अप्पजानन्तो 'इदं कुसल'न्ति वा ब्याकरेय्यं, 'इदं अकुसल'न्ति वा ब्याकरेय्यं । सन्ति हि खो समणब्राह्मणा पण्डिता 22 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy