SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ (१.१.५८-६२) १. ब्रह्मजालसुत्तं भिक्खवे, चतुत्थं ठानं, यं आगम्म यं आरब्भ एके समणब्राह्मणा अन्तानन्तिका अन्तानन्तं लोकस्स पञपेन्ति । ५८. “इमेहि खो ते, भिक्खवे, समणब्राह्मणा अन्तानन्तिका अन्तानन्तं लोकस्स पञपेन्ति चतूहि वत्थूहि । ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा अन्तानन्तिका अन्तानन्तं लोकस्स पञपेन्ति, सब्बे ते इमेहेव चतूहि वत्थूहि, एतेसं वा अञतरेन; नत्थि इतो बहिद्धा। ५९. "तयिदं, भिक्खवे, तथागतो पजानाति - ‘इमे दिट्ठिवाना एवंगहिता एवंपरामट्ठा एवंगतिका भवन्ति एवंअभिसम्पराया'ति । तञ्च तथागतो पजानाति, ततो च उत्तरितरं पजानाति, तञ्च पजाननं न परामसति, अपरामसतो चस्स पच्चत्त व निब्बुति विदिता | वेदनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा अनुपादाविमुत्तो, भिक्खवे, तथागतो। ६०. “इमे खो ते, भिक्खवे, धम्मा गम्भीरा दुद्दसा दुरनुबोधा सन्ता पणीता अतक्कावचरा निपुणा पण्डितवेदनीया, ये तथागतो सयं अभिञा सच्छिकत्वा पवेदेति, येहि तथागतस्स यथाभुच्चं वण्णं सम्मा वदमाना वदेय्युं । अमराविक्खेपवादो ६१. “सन्ति, भिक्खवे, एके समणब्राह्मणा अमराविक्खेपिका, तत्थ तत्थ पञ्हं पुठ्ठा समाना वाचाविक्खेपं आपज्जन्ति अमराविक्खेपं चतूहि वत्थूहि । ते च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ अमराविक्खेपिका तत्थ तत्थ पऽहं पुट्ठा समाना वाचाविक्खेपं आपज्जन्ति अमराविक्खेपं चतूहि वत्थूहि ? ६२. “इध, भिक्खवे, एकच्चो समणो वा ब्राह्मणो वा 'इदं कुसल'न्ति यथाभूतं नप्पजानाति । 'इदं अकुसल'न्ति यथाभूतं नप्पजानाति, तस्स एवं होति – “अहं खो 'इदं कुसल'न्ति यथाभूतं नप्पजानामि, 'इदं अकुसल न्ति यथाभूतं नप्पजानामि । अहञ्चे खो पन 'इदं कुसल'न्ति यथाभूतं अप्पजानन्तो, 'इदं अकुसल न्ति यथाभूतं अप्पजानन्तो, 'इदं कुसल'न्ति वा ब्याकरेय्यं, 'इदं अकुसल'न्ति वा ब्याकरेय्यं, तं ममस्स मुसा । यं ममस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy