SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ (१.१.६५-६५) १. ब्रह्मजालसुत्तं निपुणा कतपरप्पवादा वालवेधिरूपा, ते भिन्दन्ता मञ्जे चरन्ति पञ्ञागतेन दिट्ठिगतानि, ते मं तत्थ समनुयुञ्जेय्युं समनुगाहेय्युं समनुभासेय्युं । ये मं तत्थ समनुयुञ्जेय्युं समनुगाहेय्युं समनुभासेय्युं, तेसाहं न सम्पायेय्यं । येसाहं न सम्पायेय्यं, सो ममस्स विघातो । यो ममस्स विघातो, सो ममस्स अन्तरायो” ति । इति सो अनुयोगभया अनुयोगपरिजेगुच्छा नेविदं कुसलन्ति ब्याकरोति, न पनिदं अकुसलन्ति ब्याकरोति, तत्थ तत्थ पञ्हं पुट्ठो समानो वाचाविक्खेपं आपज्जति अमराविक्खेपं- " एवन्तिपि मे नो; तथातिपि मे नो; अञ्ञथातिपि मे नो; नोतिपि मे नो; नो नोतिपि मे नोति । इदं, भिक्खवे, ततियं ठानं, यं आगम्म यं आरम्भ एके समणब्राह्मणा अमराविक्खेपिका तत्थ तत्थ पञ्हें पुट्ठा समाना वाचाविक्खेपं आपज्जन्ति अमराविक्खेपं । ६५. “चतुत्थे च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ अमराविक्खेपिका तथ तत्थ पहं पुट्ठा समाना वाचाविक्खेपं आपज्जन्ति अमराविक्खेपं ? इध, भिक्खवे, एकच्चो समणो वा ब्राह्मणो वा मन्दो होति मोमूहो । सो मन्दत्ता मोमूहत्ता तत्थ तत्थ पहं पुट्ठो समानो वाचाविक्खेपं आपज्जति अमराविक्खेपं - " अत्थि परो लोको "ति इति चे मं पुच्छसि, "अत्थि परो लोको" ति इति चे मे अस्स, “अत्थि परो लोको "ति इति ते नं ब्याकरेय्यं, एवन्तिपि मे नो, तथातिपि मे नो, अञ्ञथातिपि मे नो, नोतिपि मे नो, नो नोतिपि मे नोति । नत्थि परो लोको... पे०... अत्थि च नत्थि च परो लोको... पे०... नेवत्थि न नत्थि परो लोको... पे०... अत्थि सत्ता ओपपातिका...पे०... नत्थि सत्ता ओपपातिका...पे०... अस्थि च नत्थि च सत्ता ओपपातिका... पे०... नेवत्थि न नत्थि सत्ता ओपपातिका... पे०... अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको...पे०... नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको...पे०... अत्थि च नत्थि च सुकतदुक्कटानं कम्मानं फलं विपाको...पे०... नेवत्थि न नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको... पे०... होति तथागतो परं मरणा... पे०... न होति तथागतो परं मरणा... पे०... होति च न च होति तथागतो परं मरणा... पे०... नेव होति न न होति तथागतो परं मरणाति इति चे मं पुच्छसि, “नेव होति न न होति तथागतो परं मरणाति इति चे मे अस्स, "नेव होति न न होति तथागतो परं मरणा" ति इति ते नं ब्याकरेय्यं, एवन्तिपि मे नो, तथातिपि मे नो, अञ्ञथातिपि मे नो, नोतिपि मे नो, नो नोतिपि मे नोति । इदं, भिक्खवे, चतुत्थं ठानं, यं आगम्म यं आरम्भ एके समणब्राह्मणा अमराविक्खेपिका तत्थ तत्थ पञ्हं पुट्ठा समाना वाचाविक्खेपं आपज्जन्ति अमराविक्खेपं । Jain Education International २३ 23 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy