SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ २० दीघनिकायो-१ (१.१.५६-५७) “सो एवमाह - 'अनन्तो अयं लोको अपरियन्तो। ये ते समणब्राह्मणा एवमाहंसु - अन्तवा अयं लोको परिवटुमोति, तेसं मुसा । अनन्तो अयं लोको अपरियन्तो। तं किस्स हेतु ? अहहि आतप्पमन्वाय पधानमन्वाय अनुयोगमन्वाय अप्पमादमन्वाय सम्मामनसिकारमन्वाय तथारूपं चेतोसमाधिं फुसामि, यथासमाहिते चित्ते अनन्तसञी लोकस्मिं विहरामि । इमिनामहं एतं जानामि- यथा अनन्तो अयं लोको अपरियन्तो'ति । इदं, भिक्खवे, दुतियं ठानं, यं आगम्म यं आरब्भ एके समणब्राह्मणा अन्तानन्तिका अन्तानन्तं लोकस्स पञपेन्ति । ५६. "ततिये च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ अन्तानन्तिका अन्तानन्तं लोकस्स पञपेन्ति ? इध, भिक्खवे, एकच्चो समणो वा ब्राह्मणो वा आतप्पमन्वाय पधानमन्वाय अनुयोगमन्वाय अप्पमादमन्वाय सम्मामनसिकारमन्वाय तथारूपं चेतोसमाधिं फुसति, यथासमाहिते चित्ते उद्धमधो अन्तसञ्जी लोकस्मिं विहरति, तिरियं अनन्तसञ्जी। “सो एवमाह - ‘अन्तवा च अयं लोको अनन्तो च। ये ते समणब्राह्मणा एवमाहंसु - अन्तवा अयं लोको परिवटुमोति, तेसं मुसा। येपि ते समणब्राह्मणा एवमाहंसु - अनन्तो अयं लोको अपरियन्तोति, तेसम्पि मुसा । अन्तवा च अयं लोको अनन्तो च। तं किस्स हेतु ? अहहि आतप्पमन्वाय पधानमन्वाय अनुयोगमन्वाय अप्पमादमन्वाय सम्मामनसिकारमन्वाय तथारूपं चेतोसमाधिं फुसामि, यथासमाहिते चित्ते उद्धमधो अन्तसञी लोकस्मिं विहरामि, तिरियं अनन्तसञी। इमिनामहं एतं जानामि - यथा अन्तवा च अयं लोको अनन्तो चा'ति । इदं, भिक्खवे, ततियं ठानं, यं आगम्म यं आरब्भ एके समणब्राह्मणा अन्तानन्तिका अन्तानन्तं लोकस्स पञपेन्ति । ५७. “चतुत्थे च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ अन्तानन्तिका अन्तानन्तं लोकस्स पञपेन्ति ? इध, भिक्खवे, एकच्चो समणो वा ब्राह्मणो वा तक्की होति वीमंसी । सो तक्कपरियाहतं वीमंसानुचरितं सयंपटिभानं एवमाह - "नेवायं लोको अन्तवा, न पनानन्तो । ये ते समणब्राह्मणा एवमाहंसु- 'अन्तवा अयं लोको परिवटुमो ति, तेसं मुसा। येपि ते समणब्राह्मणा एवमाहंसु- 'अनन्तो अयं लोको अपरियन्तो'ति, तेसम्पि मुसा । येपि ते समणब्राह्मणा एवमाहंसु- ‘अन्तवा च अयं लोको अनन्तो चा'ति, तेसम्पि मुसा । नेवायं लोको अन्तवा, न पनानन्तो''ति । इदं, 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy