SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ३८ प्रवर्तक-मुनिश्रीयशोविजयविरचिता अथाऽष्टाक्षरपादमनुष्टुभ चित्रपदावृत्तम् चित्रपदा तव वाणी, शान्तिसुखाय ममाऽस्तु । आप्तजनाः कविलोका, यामनिशं तु नुवन्ति ॥८॥ अथ नवाक्षरपादं बृहत्यां भुजगशिशुभृतावृत्तम् तव जिनवर ! भक्ता ये न भवति किल तेषां तु । शमसुखदद! भीत्यै सा, भुजंगशिशुभृता भूमिः ॥९॥ अथ दशाक्षरपादं पङ्क्त्यां मत्तावृत्तम् मत्ता लोका तव न भजन्ति, पादाम्भोजं विषयमसारम् । मन्वाना ये शुभफलहेतु ते यान्तीशाऽसुखमिह भूयः ॥ १०॥ अथैकादशाक्षरपादं त्रिष्टुभि स्वागतावृत्तम् नाथ! ते पदसरोजमिलिन्दा, ये जना भुवि वरा विभवास्ते । लब्धपुण्यभरदेव! सुरेभ्यः, स्वागतानि सुरपूज्य ! लभन्ते ||११|| अथैकादशाक्षरपादं त्रिशुभि इन्द्रवज्राच्छन्दः स्तीतीश्वरं वीरविभुं जनोऽथ, देवेन्द्रपूज्यक्रमपद्मरागम् । यो मानवस्तस्य तु पुण्यभाजो नो इन्द्रवज्रादपि भीतिरस्ति ॥ १२॥ अथ द्वादशाक्षरपादं जगत्यां वंशस्थवृत्तम् सदा सुवंशस्थ भवैर्जनोत्तमैः प्रपूज्यपादाब्जयुगं मुनीश्वरम् । सदा महावीरजिनं जिनेश्वरं स्तवीमि भक्तिप्रसरद्वचोभरैः ||१३|| ६. या भगणेन पिनद्धा, भेन पुनः प्रविबद्धा गद्वयतो रमणीया चित्रपदा कथिता सा ॥ 1 कथा SII SIIS S ७. नगणयुगलसन्नद्धा, मगणविततसौन्दर्या कविकुलकचिता त्वेषा, भुजगशिशुभृता ज्ञेया ॥ उणिका था ।।। ।।। ऽऽऽ ८. यस्यां पूर्वं मगणविलासः, पश्चात्तस्माद् भगणनिबन्धः । मध्ये सेन प्रविगदिता सा, विज्ञैर्मत्ता गुरुरचितान्त्या ॥ SSS SII IIS S ९. कीर्त्तितेह विबुधै रमणीया, स्वागतेति मधुराक्षरबद्धा । रेण नेन सुभगा भगणेन, सा गुरुद्वयमनोहरबन्धा || SIS III SII SS SSI SSI ISIS १०. आदी तयुग्मेन विराजमाना मध्ये जकारण विभूषिता या । अन्ते गकारद्वयमण्डिता सा स्यादिन्द्रवजा विबुधप्रसिद्धा । उवणिका यथा 551 55 1 151 5 5 ११. गणो जसंज्ञः प्रविभासते पुर-स्तकारनामा च परस्ततो भवेत् । ततो जकारो रगणश्च भासते, प्रतीहि वंशस्थमिदं महामते ! ॥ उट्टवणिका यथा ISI SSI ISI SIS
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy