SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ स्तुतिकल्पलता ॥। १२. महावीरस्वामिषट्त्रिंशिका ॥ अथ स्तोष्ये वीरनाथं, वावन्दितगुरुक्रमः । छन्दोभिर्विविधैः कैचिन्मुग्धलोकप्रबोधकैः ॥१॥ गुणानसंख्यास्तव वक्तुमीशो, मुखैः सहस्रैरपि नोरगेश: । किमल्पबुद्धिर्मनुजो ब्रवीतु तथाऽपि भक्त्या मुखरीकृतोऽहम् ॥२॥ अथैकाक्षरपादमुक्तायां श्रीवृत्तम् श्रीश स्याऽघम् ॥३॥ अथ त्र्यक्षरपादं मध्यायां मृगीवृत्तम् नो जनालीभृंगी । त्वां विना याति शम् ||४|| अथ त्र्यक्षरपादं मध्यायां नारीवृत्तम् लोकास्ते यान्तीश ध्यातारो मानोरीम् ॥५॥ अथाऽष्टाक्षरपादमनुष्टुभि समानिकावृत्तम् वीर ते समानिका च लोष्टकाञ्चनादिकेषु । दृष्टिरास ! दुःखहार ! शान्तये ममाऽस्तु साऽथ ||६|| अथाऽष्टाक्षरपादमनुष्टुभि विद्युन्मालावृत्तम् विद्युन्मालानाशां लक्ष्मीं देवेच्छन्ति त्वद्धयाशून्या । नो ते मत्यां मोक्षं वीर मायामोहे सक्ता यान्ति ॥७॥ ३७ १. श्रीः स्यात् । गुश्चेत् ॥ उट्टवणिका यथा S २. यत्र र: एव चेत् । सा मता ज्ञैर्मृगी ॥ उट्टवणिका यथा SIS ३. एको मश्चेन्नारी । छन्दोज्ञैः सा ख्याता ॥ उट्टणिका था 555 ४. पूर्वमेव रो विभाति, जस्ततो गुरुर्भवेच्च । लान्तिका समानिकेह, कीर्त्तिता बुधाग्रगण्य ! ॥ उट्टवणिका यथा SIS ISIS I ५. विश्रामः स्यात्पारावारैः सर्वे यत्र ख्याता दीर्घाः । अष्टौ वर्णाः सा शोभाढ्या, विज्ञैर्ज्ञेया विद्युन्माला ॥ 5 5 5 5 5 5 5 S 1 -
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy