SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३५५ [ ऐकागारिकचौरः, ऐकागारिकी] एकमसहायमगारं प्रयोजनमस्य ऐकागारिकः ऐकागारिकी चौर्य कर्त्री । 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (न्या०सं०वक्ष० ( १ ) / सूत्र (१६)) इति अनेन इकण्प्र० इक । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । द्वितीये 'अणञेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२२४१८६) अलुक् । चौरे नियमार्थं वचनम् ॥ = चूडादिभ्योऽण् || ६|४|११९ ॥ [ चूडादिभ्यः ] चूडा आदिर्येषां ते = चूडादयः, तेभ्यः । [ अण् ] अण् प्रथमा सि । [ चौडम् ] चूडा प्रयोजनमस्य = चौडम्-मुण्डनम् । अनेन अण्प्र० अ । 'वृद्धिः स्वरे० ' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । [ चौलम् ] चूला प्रयोजनमस्य = चौलम् । अनेन अण्प्र० अ । 'वृद्धिः स्वरेष्वादेर्ज्जिति०' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । [ औपनयनम् ] उपनयनं प्रयोजनमस्य औपनयनम् । अनेन अण्प्र० अ 'बृद्धिः स्वरे०' (७४१) वृद्धिः । । औ 'अवर्णेवर्णस्य' (२४।६८) अलुक् । 1 = = [ श्राद्धम् ] श्रद्धा प्रयोजनमस्य श्राद्धम् अनेन अण्प्र० अ वृद्धिः स्वरेष्वादेर्ज्जिति०' (७|४|१) वृद्धिः । । = आ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् ॥छ । विशाखा - ऽऽषाढान्मन्थ - दण्डे || ६|४|१२० ॥ = [विशाखाऽऽषाढात्] विशाखा च आषाढा च विशाखाऽऽषाढम् तस्मात् 'क्लीवे' (२२४।९७) ह्रस्वत्वम् । [मन्थदण्डे ] मन्यक्ष दण्डश्च मन्थदण्डम् तस्मिन् । मन्थो विलोडनं दण्डो वा । "व्रतिनामाषाढो दण्ड" इत्युच्यते । = [ वैशाखो मन्थः] विशाखा प्रयोजनमस्य वैशाखो मन्थः । अनेन अण्प्र० वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । अ 'वृद्धिः स्वरे०' (७४া१) । [ आषाढो दण्डः ] आषाढा आषाढे आषाढा: प्रयोजनमस्य = आषाढो दण्डः । अनेन अण्प्र० अ । वृद्धिः । 'अवर्णेवर्णस्य' (७७४६८) आलुक् प्रथमा सि सो रु' (२२११७२) स०२० ॥छ उत्थापनादेयः || ६|४|१२१ ॥ [उत्थापनादे:] उत्थापन (नं) आदिर्यस्य सः उत्थापनादिः तस्मात् । = [ ईय: ] ईय प्रथमा सि । [ उत्थापनीयः] उत् 'ष्ठां गतिनिवृत्तौ' (५) छ । 'षः सोऽष्ट्यै ष्ठिव०' (२३।९८) स्था । 'निमित्ताभावे० ' (न्या०सं०वक्ष०(१)/सूत्र (२९)) स्था । उत्तिष्ठन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'अर्त्ति - री - व्ली०' (४२११) पोऽन्तः । 'उद: स्था-स्तम्भः सः' (१२३|४४ ) सलुक्। उत्थाप्यते = उत्थापनम् । अनट्प्र० अन । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [355]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy