SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ = [ मासिको व्याधिः ] परि 'जिं अभिभवे' (८) जि । परितो जेतुं शक्यं (५|४|३५) यप्र० । क्षय्य जय्यौ शक्ती' (४/३/९० ) परिजय्य निपातः सि अम् व्याधिः । अनेन इकण्प्र० इक । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ आर्द्धमासिकः ] अर्द्धमासेन परिजय्य: आर्द्धमासिकः । (७४६८) अलुक् । [ सांवत्सरिकः] संवत्सरेण परिजय्यः (७४६८) अलुक् । [ मासिकः पटः ] मासेन लभ्यः = मासिकः पटः । अनेन इकण्प्र० → इक । वृद्धिः । [ मासिकं चान्द्रायणम् ] मासेन कार्य मासिकं चान्द्रायणम् । अनेन इकप्र० चान्द्रायणम् । ‘तस्येदम्' (६।३।१६०) अण्प्र० 'अवर्णेवर्णस्य (७|४६८) अलुक् । = अ वृद्धिः [ निर्वृत्ते ] निर्वृत्त सप्तमी ङि । तेनेति कालादिति च वर्तते । = = = - अनेन इकण्प्र० इक 'अवर्णैवर्णस्य' सांवत्सरिकः । अनेन इकण्प्र० इक वृद्धिः । 'अवर्णेवर्णस्य' = - = [ मासिकः प्रासादः ] अकृच्छ्रेण अकष्टेन क्रियते यत् तत् सुकरम् । 'दुः स्वीषतः कृच्छ्र०' (५/३/१३९) - खल्प्र० → अ। 'नामिनो गुणोऽक्ङिति (४।३।१) गु० अर् सि अम् । मासेन सुकरः = मासिकः प्रासादः । अनेन इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७४I६८) अलुक् ॥ निर्वृत्ते || ६|४|१०५ ॥ परिजय्यम् । शक्ता कृत्याश्च' मासेन परिजय्य: मासिको मास तं भावि भूते || ६|४|१०६ ॥ [आह्निकम् ] अहन् । अह्ना निर्वृत्तम् आह्निकम् । अनेन इकण्प्र० इक । 'अनीना ऽदट्यह्नोऽतः ' (७४६६) अलुक् । वृद्धिः । [ मासिकम् ] मासेन निर्वृत्तं मासिकम् अनेन इकण्प्र० इक वृद्धिः [ आर्द्धमासिकम् ] अर्द्धमासेन निर्वृत्तम् = आर्द्धमासिकम् । अनेन इकण्प्र० (७४६८) अलुक् । [ सांवत्सरिकम् ] संवत्सरेण निर्वृत्तं सांवत्सरिकम् । अनेन इकण्प्र०इक (७४६८) अलक = [ मासिक उत्सव: ] मासं भावी मासिक उत्सवः । अनेन इकण्प्र० (७४६८) अलुक् । प्रथमा सि । सो रु' (२१७२) स० २० । = ३४९ इक वृद्धिः चन्द्रायणस्येदं | । 'य एच्चातः' (५/११२८) यप्र० । = [तम् ] तम् पञ्चमी इसि । सूत्रत्वाल्लुप् । [ भाविभूते ] भावी च भूतश्च = भाविभूतम्, तस्मिन् । कालादित्यनुवर्त्तते । स्वसत्तया व्याप्स्यमानः कालो येन भाविना उत्सवेन स व्याप्स्यमानः कालो भावी । स्वसत्त्या व्याप्तकालो भूत उच्यते । 'अवर्णेवर्णस्य' (७४६८) अलुक् । इक । वृद्धि: । 'अवर्णेवर्णस्य' । वृद्धिः । 'अवर्णेवर्णस्य' [ मासिको व्याधिः ] मासं भूतः = मासिको व्याधिः । अनेन इकण्प्र० इक । वृद्धि: । 'अवर्णेवर्णस्य' (७७४६८) अलुक् । प्रथमा सि । 'सो रु' (२११७२) स०र० । वाक्ये 'काला ऽध्वनोर्व्याप्तौ ' (२।२।४२) द्वितीया ॥ छा । 5. मध्यमवृत्ती इक । वृद्धि: । 'अवर्णेवर्णस्य' Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [349]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy