SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३४८ [ शोभमाने] शोभमान सप्तमी ङि । I [ कार्णवेष्टकिकं मुखम् ] कर्णौ वेष्टेते 'शेषाद् वा' (७|३|१७५) कच्प्र०क अथवा वेष्टेते कर्णवेष्टकौ । कर्णवेष्टकाभ्यां शोभते कार्णवेष्टकिकं मुखम् आ 'अवर्णेवर्णस्य' (७२४।६८) अलुक् । सि-अम् । 1 = शोभमाने || ६|४|१०२ ॥ 'कर्मणोऽण् (५१११७२) अण्प्र० अ 'णक-तृचौ' (५१११४८) णकप्र० अनेन इकण्प्र०इक = [ वास्त्रयुगिकं शरीरम् ] वस्त्रयुगेन शोभते वास्त्रयुगिकं शरीरम् । अनेन इकण्प्र० इक वृद्धिः स्वरे० ' (७४१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । = [ औपानहिकी पादी ] उप 'णहींच् बन्धने' (१२८५) गह। 'पाठे धात्वादेर्णो नः' (२२३।९७) नह । उपनह्यत इति उपानहौ । 'क्विप्' (५११११४८) क्विप्प्र० । 'गति कारकस्य नहि वृति वृषि-व्यधि- रुचि - सहि तनौ क्वौ' (३२२८५) दीर्घः उपस्य । ‘अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । उपानद्भ्यां शोभते = औपानहिकौ पादौ । अनेन इकण्प्र० इक । 'वृद्धिः स्वरेष्वादेर्ज्जिति०' (७|४|१) वृद्धिः औ । औ । [ अकार्णवेष्टकिकम् ] कर्णवेष्टकाभ्यां न शोभते अकार्णवेष्टकिकम् अनेन इकण्प्र० इक । → | वृद्धिः । 'नञत्' (३।२।१२५) न० अ० । सि-अम् । कर्णवेष्टकशब्देन नञोऽसंबद्धत्वात् नञोऽकारस्य न वृद्धिः । एवमग्रेतनेऽपि । = = [अवास्वयुगिकम् ] वस्त्रयुगेन न शोभते अवास्वयुगिकम् । अनेन इकण्प्र० इक (३।२।१२५) न० अ० । सि-अम् ॥छा कर्णवेष्टावेव कर्णवेष्टकौ । अक । कर्णयोर्वेष्टकौ = वृद्धिः स्वरे०' (७७४१) वृद्धिः [ कर्मवेषात् ] कर्म च वेषश्च कर्मवेषम्, तस्मात् । = कर्म-वेषाद् यः ।। ६।४।१०३ ॥ = कालात् परिजय्य- लभ्य कार्य सुकरे || ६|४|१०४ ॥ = [ यः ] य प्रथमा सि । [ कर्मण्यं शौर्यम् ] कर्मन् । कर्मणा शोभते = कर्मण्यम् । अनेन यप्र० । 'र- षृवर्णान्नो ण० ' (२।३।६३ ) णत्वम् । शूरस्य भावः कर्म वा = शौर्यम् । 'पति राजान्त गुणाङ्ग राजादिभ्यः कर्मणि च (७ ११६०) ट्यण्प्र०य स्वरे०' (७|४|१) वृद्धिः औ 'अवर्णेवर्णस्य' (७४/६८) अलुक् सि अम् । वृद्धिः I [ वेष्यो नटः ] वेषेण शोभते वेष्यो नटः । अनेन यप्र० 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [ अकर्मण्यः ] कर्मणा न शोभते = अकर्मण्यः । अनेन यप्र० । 'नञत् ' ( ३।२।१२५) न० अ० । [ अवेष्य: ] वेषेण न शोभते = अवेष्यः । अनेन यप्र० । 'नञत्' (३।२।१२५) न० अ० । [ वेश्या नर्तकी ] वेशेन शोभते = वेश्या । मतान्तरे अनेन यप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० ॥ | वृद्धिः । 'नवत्' [ कालात्] काल पञ्चमी इसि । [ परिजय्यलभ्यकार्यसुकरे ] परिजय्यश्च लभ्यश्च कार्यश्च सुकरश्च = परिजय्यलभ्यकार्यसुकरम्, तस्मिन् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [348]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy