SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २६४ [ आगते ] अम (३९२) द्रम (३९३) हम्म (३९४) आङ्पूर्व० । आगम्यते स्म । क्तप्रत । यमि-रमि- नमि - गमि०' - [ माथुरः ] मथुराया आगतः माथुरः अप्प्र अ वृद्धिः स्वरे०' (७४१) वृद्धिः आ 'अवर्णेवर्णस्य' = । → । । (७।४।६८) आलुक् । [ औत्सः ] उत्स । उत्सादागतः = औत्सः । 'उत्सादेरव्' (६ १ १९) अ० अ 'वृद्धिः स्वरे०' (७२४१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ गव्यः ] गो । गोभ्य आगतः = गव्यः । 'गोः स्वरे यः' (६।१।२७) यप्र० । 'य्यक्ये' (१।२।२५) अव् । [ दैत्यः ] दिति । दितेरागतः = दैत्यः । 'अनिदम्यणपवादे च दित्य०' (६।१।१५ ) ञ्यप्र०य । वृद्धिः स्वरे० ' (७|४|१) वृद्धिः दि० दै० । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । 'गम्लं गतौ' (३९६) गम्, मीमृ (३९५ ) (४/२/५५) मलोपः । तस्मिन् । - [ बाह्यः ] बहिस् । वहिष आगतः वाह्यः 'बहिषष्टीकण् च' (६।१।१६) व्यप्रय प्रायो ऽव्ययस्य' (७|४|६५) इस्लोप: । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः । [ कालेयः ] कलि । कलेरागतः कालेयः । ‘कल्यग्नेरेयण्' (६।१।१७) एयण्प्र० → एय । 'वृद्धि स्वरे० ' (७१४१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७७४६८) इलोपः । = [ नादेयः ] नदी । नद्या आगतः = नादेय: । 'नद्यादेरेयण्' (६।३।२) एयण्प्र० एय । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः आ । 'अवर्णे० ' (७|४|६८) ईलुक् । - [ ग्रामीणः ] ग्राम | ग्रामादागतः = ग्रामीणः । 'ग्रामादीनञ् च' (६।३।९ ) ईनञ्प्र० (७१४२६८) अलुक् । [ ग्राम्यः ] ग्राम ग्रामादागतः ग्राम्य: 'ग्रामादीनञ् च' (६।३।९) यप्र० 'अवर्णैवर्णस्य' (७४६८) अलुक् ॥छ । विद्यायोनिसम्बन्धादकम् || ६|३|१५० || - [विद्यायोनिसम्बन्धात् ] सम्बध्यते इति सम्बन्धः घञ्प्र० । विद्यायोनिभ्यां सम्बन्धः - वा = विद्यायोनिसम्बन्धः उष्ट्रमुखादित्वात् समासः । तस्मात् । [ अकञ्] अकञ् प्रथमा सि । = → ईन । 'अवर्णेवर्णस्य' विद्यासम्बन्ध (७१४२६८) अलुक् । [ औपाध्यायकम् ] उपाध्यायादागतम् = औपाध्यायकम् । अनेन अकञ्प्र० → अक । 'वृद्धिः स्वरेष्वादे० ' (७१४१) वृद्धिः औ 'अवर्णवर्णस्य' (७४I६८) अलुक् । | [ शैष्यकम् ] शिष्यादागतं शैष्यकम् । अनेन अकञ्प्र० अक । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । योनिसम्बन्ध [पैतामहकम्] पितुः पिता पितामहः । पित्रोर्डामहद्' (६।२२६३) डामहप्र० आमह० । 'डित्यन्त्य०' (२|१|११४) लोपः । पितामहादागतं पैतामहकम्। अनेन अकञ्प्र० । । (७|४|१) वृद्धिः ऐ 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अक 'वृद्धिः स्वरेष्वादे० ' = विद्यायोनिकृतः सम्बन्धो [आचार्यकम् ] आचार्यादागतम् = आचार्यकम् । अनेन अकञ्प्र० अक । 'अवर्णेवर्णस्य' Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [264]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy