SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः ॥ [ सान्धिवेल: ] सन्धिवेलायां भवः (७४१६८) आलुक् । = [ आमावास्यः] अमावास्यायां भवः = आमावास्यः । अनेन अण्प्र० अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७१४२६८) आलुक् । [ स्वातीयम् ] स्वातेरिदमुदयस्थानं इलुक् । सि-अम् । एकदेशविकृतस्यानन्यत्वादमावस्याशब्दादपि भवति - [ आमावस्यः ] अमावस्यायां भवः = आमावस्यः । अन अण्प्र० अ वृद्धिः आ 'अवर्णेवर्णस्य' (७४|६८) आलुक् । [ राधीयम् ] राधाया इदमुदयस्थानं आलुक् । सि-अम् । अण्ग्रहणं स्वाति-राधा-आर्द्रा - पौणमासीभ्य ईयबाधनार्थम् । यथाविहितमित्युच्यमाने 'दोरीय:' (६।३।३२ ) इति ईय: प्राप्नोति । = सान्धिवेल: । अनेन अण्प्र० अ । वृद्धिः आ । 'अवर्णेवर्णस्य' = २३३ स्वातीयम् । 'दोरीय:' ( ६ ३ ३२) ईयप्र० । 'अवर्णेवर्णस्य' (७१४२६८) [ हेमन्तात् ] हेमन्त पञ्चमी ङसि । [ वा ] वा प्रथमा सि । [ आर्द्रीयम् ] आर्द्राया इदमुदयस्थानमाद्रयम् । 'दोरीय:' ( ६ ३ ३२) ईयप्र० 'अवर्णेवर्णस्य' (७४|६८) आलुक् । । सि-अम् । राधीयम् । 'दोरीयः' ( ६ | ३ | ३२) ईयप्र० । 'अवर्णेवर्णस्य' (७|४।६८) [ प्रतिपत्] 'पर्दिच् गतौ' (१२५७) पद्, प्रतिपूर्व० । प्रतिपद्यते प्रथमतिथितया जनैरिति प्रतिपद् । 'क्रुत्संपदादिभ्यः क्विप्' (५।३।११४) क्विप्प्र० । अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । [शाश्वतम् ] शब्द् भवं = शाश्वतम् । अनेन अण्प्रअ वृद्धिः आ सि-अम् । [ शाश्वतिकम् ] शश्वद् भवं अम् ॥छ|| = शाश्वतिकम् 'वर्षा कालेभ्यः' (६।३।८०) इकण्प्र० संवत्सरात् फल- पर्वणोः ॥ ६ ॥ ३९० ॥ ङसि । = [ सांवत्सरं पर्व ] संवच्छ (त्स) रे भवं (७।४।६८) अलुक् । सि-अम् । पर्व । [ संवत्सरात्] संवत्सर पञ्चमी [ फलपर्वणोः ] फलं च पर्व च फलपर्वणी, तयोः = = फलपर्वणोः । सप्तमी ओस् । [ सांवत्सरं फलम् ] संवच्छ( स ) रे भवं = = सांवच्छ(त्स)रम् । अनेन अण्प्र० 'अवर्णेवर्णस्य' (७४६८) अलुक् सि अम् । फलम् । इक वृद्धिः आ । सि अ । वृद्धिः आ । सांवच्छ (त्स) रम् । अनेन अणूप्र० अ वृद्धिः आ 'अवर्णेवर्णस्य = [ सांवत्सरिकं श्राद्धम् ] संवच्छ( स ) रे भवं सांवच्छ (त्स) रिकम् । 'वर्षा कालेभ्यः' (६।३।८०) इकण्प्र० → इक वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् सि अम् श्राद्धम् ॥छ हेमन्ताद् वा तलुक् च ।। ६।३।९१ ॥ Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [233]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy