SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २३४ [ तलुक् ] तस्य लुक् [च] च प्रथमा सि । 'भर्तु सन्ध्यादेरण' (६४३२८९) इत्यनेन अणि प्राप्ती विभाषा । तलुक् । प्रथमा सि । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । = [ हैमनम्, हेमन्तम्, हैमन्तिकम् ] हेमन्ते भवं हैमनम् अनेन अण्प्र० हैमनम् । अनेन अण्प्र० स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् (६।३।८०) इकण्प्र० इक वृद्धिः स्वरेष्वादणिति०' (७४१) वृद्धिः ऐ [ पूर्वमनम् ] पूर्वस्मिन् हेमन्ते भवं पूर्वमनम् । अनेन अण्प्र० अ उत्तरपदवृद्धिः । सि-अम् ॥छा = । तस्मात् । प्रावृष एण्यः ॥ ६।३।९२ ।। अ अ विकल्पेन तलुक् च । 'वृद्धिः । एवम् - हैमन्तिकम् । 'वर्षा - कालेभ्यः' 'अवर्णेवर्णस्य' (७४|६८) अलुक् । तलुक् च । 'अंशादृतो:' (७|४|१४) [प्रावृषः ] प्रावृष् पञ्चमी ङसि । [ एण्य: ] एण्य प्रथमा सि । [ प्रावृषेण्यः ] प्रावृष् । प्रावृषि भवः = प्रावृषेण्यः । अनेन एण्यप्र० । [ प्रावृषिकः ] जिषू (५२२) - विषू (५२३) - मिषू (५२४) - निषू (५२५) पृषू (५२६ ) - 'वृषू सेचने' (५२७) वृष, प्रपूर्व० । प्रवर्षतीति प्रावृट् । क्विप्प्र० । 'गति - कारकस्य नहि वृति वृषि-व्यधि - रुचि - सहि - तनौ क्वौ ' (३३२२८५) दीर्घः । अप्रयोगीत्' (११११३७) क्विप्लोपः । प्रावृषि जातः = प्रावृषिकः । प्रावृष इक:' ( ६ |३|९९) इकप्र० । प्रथमा सि । 'सो रुः ' (२।१।७२) स०र० । [ प्रावृषेण् ] प्रावृषेण्य । प्रावृषेण्यमाचष्टे । 'णिज्बहुलं नाम्नः कृगादिषु' ( ३ | ४ | ४२) णिच्प्र० । 'त्रन्त्यस्वरादेः’ (७।४।४३) अलुक् । प्रावृषेण्ययतीति प्रावृषेण् । क्विप्प्र० । 'णेरनिटि' (४।३।८३) णिच्लोप । 'य्वोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलुक्। 'अप्रयोगीत्' (११११३७ ) क्विप्लुक् । अन्यथा परे क्विप् णि यलोपादी 'ण घमसत्परे० ' (२।१।६०) इत्यनेन णत्वनिवृत्तौ नान्ता प्रकृतिः स्यात् ॥ स्थामाऽजिनान्ताल्लुप् ॥ ६।३।९३ ॥ [स्थामाऽजिनान्तात् ] स्थामा च अजिनश्च स्थामाऽजिनौ । स्थामाऽजिनावन्ते यस्य सः = स्थामाऽजिनान्तः, [ लुप्] लुप् प्रथमा सि । [ अश्वत्थामा] अश्व 'ष्ठां गतिनिवृत्तौ (५) ष्ठा । 'षः सोऽष्ट्यैष्ठिव ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे० ' (न्या० सं० वक्ष० (१) / सूत्र ( २९ ) ), स्था । अश्व इव तिष्ठति = अश्वत्थामा । 'मन्-वन्-क्वनिप्-विच् क्वचित्' (५|१|१४७) मन्प्र० । पृषोदरादयः' (३२/१५५) स० त० अश्वत्थामनि जातो भवो वा अश्वत्थामा । ‘अ: स्थाम्नः' (६।१।२२) अप्र० । अनेन लुप् । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनन: ' (२|१|९१) नलुक् । [ सिंहाजिनः ] सिंहाजिने जातो भवो वा = सिंहाजिन: । 'जाते' (६।३।९८) अण्प्र० । 'भवे' (६|३|१२३) अण्प्र० । अनेन लुप् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [234]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy