SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ १५७ ] चउत्यो वग्गो ६५ तए णं पासे अरहा पुरिसादाणीए भूयाए दारियाए तीसे य महइ ...। धम्मकहा । धम्मं सोचा निसम्म हट्ट वन्दइ नमंसइ,२ एवं वयासी-" सहहामि णं, भन्ते, निग्गन्थं पावयणं, जाव अब्भुटेमि णं, भन्ते, निग्गन्थं पावयणं, सेजहेयं तुब्भे वयह, जं नवरं, भन्ते, अम्मापियरो आपुच्छामि, तए णं अहं जाव पव्वइत्तए"। " अहासुहं देवाणुप्पिए"॥१५४॥ तए णं सा भूया दारिया तमेव धम्मियं जाणप्पवरं जाव दुरुहइ । २ जेणेव रायगिहे नयरे, तेणेव उवागया। रायगिहं नयरं मझमज्झेणं जेणेव सए गिहे, तेणेव उवागया। रहाओ पच्चोरुहित्ता जेणेव अम्मापियरो, तेणेव उवागया। करयल', जहा जमाली, आपुच्छइ । “अहासुह, देवाणुप्पिए" ॥१५५॥ तए णं से सुदंसणे गाहावई विउलं असणं ४ उवक्खडावेइ, मित्तनाइ° आमन्तेइ । २ जाव जिमियभुत्तुत्तरकाले सुइभूए निक्खमणमाणेत्ता कोडुम्बियपुरिसे सद्दावेइ, २ एवं वयासी-" खिप्पामेव, भो देवाणुप्पिया, भूयादारियाए पुरिससहस्सवाहिणीयं सीयं उवट्ठवेह, २ जाव पञ्चप्पिणह"। तए णं ते जाव पञ्चप्पिणन्ति ॥ १५६॥ तए णं से सुदंसणे गाहावई भूयं दारियं पहायं विभूसियसरीरं पुरिससहस्सवाहिणि सीयं दुरुहइ । २मित्तनाइ जाव रवेणं रायगिहं नयरं मझमझेणं, जेणेव गुणसिलए चेइए, तेणेव उवागए छत्ताईए तित्थयराइसए पासइ,२ सीयं ठावेइ, २ भूयं दारियं सीयाओ पच्चोरुहेइ ॥ १५७॥ तए णं तं भूयं दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसादाणीए, तेणेव उवागए तिक्खुत्तो वन्दइ,
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy