SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६४ निरयावलियासु [१५० सत्तू राया । तत्थ णं रायगिहे नयरे सुदंसणो नामं गाहावई परिवसइ अड्डे । तस्स ण सुदंसणस्स गाहावइस्स पिया नामं भारिया होत्था सोमाला । तस्स णं सुदंसणस्स गाहा-वइस्स धूया पियाए गाहावइणीए अत्तिया भूया नामं दारिया होत्था, बुड्ढा बुड्ढकुमारी जुण्णा जुण्णकुमारी पडियपुयत्थणी वरगपरिवज्जिया यावि होत्था ॥ १५० ॥ तेणं कालेणं २ पासे अरहा पुरिसादाणीए जाब नवरयणीए । वण्णओ सो च्चेव । समोसर णं । परिसा निग्गया ॥ १५१ ॥ तपणं सा भूया दारिया इमीसे कहाए लद्धट्ठा समाणी तुट्टा जेणेव अम्मापियरो, तेणेव उवागच्छद्द, २ एवं वयासी - " एवं खलु, अम्मंताओ, पासे अरहा पुरिसादाणीप पुव्वाणुपुवि चरमाणे जाव गणपरिवुडे विहरइ । तं इच्छामिणं, अम्मंताओ, तुम्भेहिं अब्भणुन्नाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवन्दियां गमित्तए”। “अहासुहं, देवाणुप्पिए, मा पडिबन्धं..." ॥ १५२ ॥ तए णं सा भूया दारिया व्हाया जाव सरीरा चेडीचक्कवालपरिकिण्णा साओ गिहाओ पडिनिक्खमइ । २ जेणेव बाहिरिया उवट्टाणसाला तेणेव उवागच्छइ । २ धम्मियं जाणप्पवरं दुरूढा । तप णं सा भूया दारिया निययपरिवारपरिघुडा रायगिहं नयरं मज्झमज्झेणं निम्गच्छर, २ जेणेव गुण.. सिलए चेहए तेणेव उवागच्छर, २ छत्ताईए तित्थयरातिसए पासा । २ धम्मियाओ जाणप्पवराओ पश्चोरुभित्ता चेडीचक्कवालपरिकिण्णा जेणेव पासे अरहा पुरिसादाणीप, तेणेव उवागच्छर, ३ तिक्खुत्तो जाव पज्जुवासइ ॥ १५३ ॥
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy