SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ IV ॥ पुप्फचूलियाओ ॥ 66 जइ णं, भन्ते, समणेणं भगवया... " । उक्खेवओ । जाव " दस अज्झयणा पन्नत्ता । तं जहा - सिरि-हिरि - धिइ- कित्तीओ बुद्धी लच्छी य होइ बोद्धव्वा । इलादेवी सुरादेवी रसदेवी गन्धदेवी य ॥ " 66 " जइ णं, भन्ते, समणणं भगवया जाव संपत्तेणं उवङ्गाणं चउत्थस्स वग्गस्स पुप्फचूलियाणं दस अज्झयणा पन्नन्ता, पढमस्स णं, भन्ते, " । उक्खेवओ । “ एवं खलु, जम्बू 39 ॥ १४८ ॥ तेणं कालेणं २ रायगिहे नयरे, गुणसिलए चेइए, सेणिए राया । सामी समोसढे, परिसा निग्गया । तेणं कालेणं २ सिरिदेवी सोहम्मे कप्पे सिरिवाडसर विमाणे सभाए सुहम्माए सिरिंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं चउहिं महत्तरियाहिं सपरिवाराहिं, जहा बहुपुत्तिया, जाव नट्टविहि उवदंसित्ता पडिगया। नवरं दारियाओ नत्थि । पुव्वभवपुच्छा । " एवं खलु, जम्बू” ॥ १४९ ॥ तेणं काले २ रायगिहे नयरे, गुणसिलए चेइए, जिय
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy