SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ निरयावलियासु ५४ [१२४ सप्पभिरं च णं अहं परवसा पुव्विं च समणीओ निग्गन्थीओ आढेन्ति परिजाणेन्ति, इयाणि नो आढाएन्ति नो परिजानन्तिः तं सेयं खलु मे कल्लं जाव जलन्ते सुव्वयाणं अजाणं अन्तियाओ पडिनिक्खमित्ता पाडिएकं उवस्सयं उवसंपज्जि-ताणं विहरित्तर, " एवं संपेहेइ । २ कलं जाव जलन्ते सुव्वयाणं अजाणं अन्तियाओ पडिनिक्खमइ, २ पाडिएक्कं उवस्वयं उवसंपजित्ताणं विहरइ । तए णं सा सुभद्दा अजा अजाहिं अणोहट्टिया अणिवारिया सच्छन्दमई बहुजणस्स चेडरूवेसु मुच्छिया जाव अब्भङ्गणं च जाव नतिपिवासं च पञ्चणुभवमाणी विहरइ ॥ १२४ ॥ तपणं सा सुभद्दा अज्जा पासत्था पासत्थविहारी ओसन्ना ओसन्नविहारी कुसीला कुसीलविहारी संसत्ता संसत्तविहारी अहाछन्दा अहाछन्दविहारी बहूई वासाई सामण्णपरियागं पाउण । २ अद्धमासियाए संलेहणाए अत्ताणं... तीसं भत्ताइं अणसणेणं छेइत्ता तस्स ठाणस्स अणालोइयपडिक्कन्ता कालमासे कालं किवा सोहम्मे कप्पे बहुपुत्तियाविमाणे उववायसभाए देवसयणिज्जंसि देवदूसन्तरिया अङ्गुलस्स असंखेज्जभागमेत्ताए ओगाहणार बहुपुत्तियदेवित्ताए उबघन्ना ॥ १२५ ॥ तपणं सा बहुपुत्तिया देवी अहुणोववन्नमेत्ता समाणी पञ्चविहार पज्जतीए... जाव भासामणपजत्तीए । एवं खलु, मोयमा, बहुपुत्तियाए देवीए सा दिव्वा देविड्डी जाव अभि समन्नागया ॥ १२६ ॥ " से केणट्टेणं, भन्ते, एवं बुवइ बहुपुत्तिया देवी २१ " गोयमा, बहुपुतिया णं देवी जाहे जाहे सक्कस्स देविन्दस्स "
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy