SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ १२३] तइओ वम्गो करेइ, वण्णएणं समालभइ, चुण्णएणं समालमइ, खेल्लणगाई दलयइ, खजल्लगाई दलयइ, खीरभोयणं भुजावेइ, पुष्फाई ओमुयइ, पाएसु ठवेइ, जंघासु करेइ, एवं ऊरूसु उच्छङ्गे कडीए पिट्टे उरसि स्वन्धे सीसे य करयलपुडेणं गहाय हलउलेमाणी २ आगयमाणी २ परिहायमाणी पुत्तपिवासं च धूयपिवासं च नत्तुयपिवासं च नत्तिपिवासं च पञ्चणुभव. माणी विहरइ ॥ १२१॥ तए णं ताओ सुव्वयाओ अजाओ सुभई अजं एवं वयासी-"अम्हे णं, देवाणुदिपए, समणीओ निग्गन्थीओ इरियासमियाओ जाव गुत्तबम्भयारिणीओ । नो खलु अम्हं कप्पड जातककम्मं करेत्तए । तुमं च णं, देवाणुप्पिए, बहुजणस्त चेडरूवेसु मुच्छिया जाव अज्झोववन्ना अब्भङ्गणं जाव नत्तिपिवासं वा पञ्चणुभवमाणी विहरसि । तं गं तुम, देवाणुप्पिए, एयस्स ठाणस्स आलोएहि जाव पच्छित्तंपडिवजाहि" ॥१२२॥ तए णं सा सुभद्दा अजा सुव्वयाणं अजाणं एयमटुं नो आढाइ, नो परिजाणइ, अणाढायमाणी अपरिजाणमाणी विहरइ । तए णं ताओ समणीओ निग्गन्थीओ सुभई अजं होलेन्ति, निन्दन्ति, खिंसन्ति, गरहन्ति, अभिक्खणं २ एग्रमटुं निवारेन्ति ॥ १२३॥ __तए णं तीसे सुभदाए अजाए समणीहिं निग्गन्थीहिं हीलिज्जमाणीए जाव अभिक्खणं २ एयमटुं निवारिजमाणीए अयमेयारूवे अज्झथिए जाव समुप्पजित्था-" जया पं अहं अगारवासं वसामि, तया णं अहं अप्पवसा; जप्पभिई च णं अहं मुण्डा भवित्ता अगाराओ अणगारियं पव्वइया,
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy