SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ५२ निरयावलियासु सुव्वया अजा, तेणेव उवागच्छइ । २ सुव्वयाओ अजाओ वन्दइ नमसइ । २ एवं वयासी-"एवं खलु, देवाणुप्पिया, सुभद्दा सत्थवाही ममं भारिया इट्टा कन्ता, जाव मा ण वाइया पित्तिया सिम्भिया संनिवाइया विविहा रोयातङ्का फुसन्तु । एस णं, देवाणुप्पिया, संसारभउव्विग्गा, भीया जम्ममरणाणं, देवाणुप्पियाणं अन्तिए मुण्डा भवित्ता जाव पव्वयाइ । तं एयं अहं देवाणुप्पियाणं सीसिणिभिक्खं दलयामि । पडिच्छन्तु णं, देवाणुप्पिया, सीसिणिभिक्खं ।" "अहासुहं, देवाणुप्पिया, मा पडिवन्धं करेह "॥ ११९ ॥ - तए णं सा सुभद्दा सत्थवाही सुव्वयाहिं अजाहिं एवं बुचा समाणी हट्टा २ सयमेव आभरणमल्लालंकारं ओमुयइ। २ सयमेव पञ्चमुट्ठियं लोयं करेइ । २ जेणेव सुब्वयाओं अजाओ, तेणेव उवागच्छइ । २ सुव्वयाओ अजाओ तिक्खुत्तो आयाहिणपयाहिणणं वन्दइ नमसइ । २ एवं वयासी-"आलित्ते णं भन्ते ..." । जहा देवाणन्दा तहा पव्वइया जाव अजा जाया गुत्तबम्भयारिणी॥ १२०॥ . तए णं सा सुभद्दा अजा अन्नया कयाइ बहुजणस्स चेडरूवे संमुच्छिया जाव अज्झोववन्ना अब्भङ्गणं च उव्वट्टणं च फासुयपाणं च अलत्तगं च कङ्कणाणि य अञ्जणं च वण्णगं चचुण्णगं च खेल्लणगाणि य खजल्लगाणि य खीरं च पुष्पाणि य गवसइ, गवेसित्ता बहुजणस्स दारए वा दारिया वा . कुमारे य कुमारियाओ य डिम्भए डिम्भियाओ य, अप्पेगइयाओ अब्भङ्गेइ, अप्पेगइयाओ उव्वट्टेइ, एवं फासुयपाणएणं पहावेइ, पाए रयइ, ओढे रयइ, अच्छीणि अओइ, उसुए करेइ, तिलए करेइ, दिगिंदलए करेइ, पन्तियाओ करेइ, छिजाई.
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy