SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ 1382 ११८] तइओ वग्गो णं दारगं वा दारियं वा पयायामि । तं इच्छामि णं, देवाणुप्पिया, तुब्भेहिं अणुनाया समाणी सुव्वयाणं अजाणं जाव पव्वइत्तए" ॥ ११६॥ तए णं से भद्दे सत्थवाहे सुभई सत्थवाहिं एवं वयासी"मा णं तुम, देवाणुप्पिए, मुण्डा जाव पव्वयाहि । भुञ्जाहि ताव, देवाणुप्पिए, मए सद्धिं विउलाई भोगभोगाई, तओ पच्छा भुत्तभोई सुव्वयाणं अजाणं जाव पव्वयाहि" । तए णं सुभद्दा सत्थवाही भद्दस्स एयमढें नो आढाइ नो परियाणइ । दोच्चं पि तच्चं पि सुभद्दा सत्थवाही भई सत्थवाहएवं वयासी-" इच्छामि णं, देवाणुप्पिया, तुन्भेहिं अब्भगुन्नाया समाणी जाव पव्वइत्तए ।" तए णं से भद्दे सत्थवाहे, जाहे नो संचाएइ बहूर्हि आधवणाहि य, एवं पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा जाव विनवित्तए वा, ताहे अकामए चेव सुभदाए निक्खमणं अणुमन्नित्था ॥ ११७॥ तए णं से भद्दे सत्थवाहे विउलं असणं ४ उवक्खडावे । मित्तनाइ"-, तओ पच्छा भोयणवेलाए जाव मित्तनाइ'... सकारेइ संमाणेइ। सुभई सत्थवाहिं हायं जाव 'पायच्छित्तं सव्वालंकारविभूसियं पुरिससहस्सवाहिणिं सीयं दुरुहेइ । तओ सा सुभदासत्थवाही मित्तनाइ जाव संबन्धिसंपरिबुडा सन्विड्डीए जाव रवेणं वाणारसीनयरीए मझमज्झेणं जेणेव सुव्वयाणं अजाणं उवस्सए, तेणेव उवागच्छइ । २ पुरिससहस्सवाहिणि सीयं ठवेइ, सुभई सत्थवाहिं सीयाओ पञ्चोरुहेइ ॥ ११८॥ - तए णं भद्दे सत्थवाहे सुभई सत्थवाहिं पुरओ काउं जेणेव 8705.
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy