SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ३६] पढमो वग्गो वा हरिसे वा आणन्दे वा भविस्सइ, जं णं तुमं सेणियं रायं पियं देवयं गुरुजणगं अच्चन्तनेहाणुरागरत्तं लियलबन्धणं करित्ता अप्पाणं महया रायाभिसेएणं अभिसिच्चावेसि?" तए णं से कृणिए राया चेल्लणं देवि एवं वयासी-“घाएउकामे णं, अम्मो, मम सेणिए राया, एवं मारेउ बन्धिउ° निच्छुभिउकामे णं, अम्मो, ममं सेणिए राया । तं कहं णं, अम्मो, ममं सेणिए राया अञ्चन्तनेहाणुरागरत्ते?” तए णं सा चेल्लणा देवी कृणिय कुमारं एवं वयासी-"एवं खलु, पुत्ता । तुमंसि ममं गब्भे आभूए समाणे तिण्हं मासाणं बहुपडिपुण्णाणं ममं अयमेयारूवे दोहले पाउन्भूए-'धन्नाओ ण ताओ अम्मयाओ, जाव अङ्गपडिचारियाओ, निरवसेसं भाणियव्वं जाव, जाहे वि य णं तुमं वेयणाए अभिभूए, महया जाव तुसिणीए संचिट्ठसि । एवं खलु, पुत्ता, सेणिए राया अच्चन्तनेहाणुरागरत्ते"॥३६॥ . तए णं से कूणिए राया चेल्लणाए देवीए अन्तिए एयमटुं सोच्चा निसम्म चेल्लणं देवि एवं वयासी-“दुट्ट णं, अम्मो, मए कयं सेणियं रायं पियं देवयं गुरुजणगं अञ्चन्तनेहाणुरागरत्तं नियलबन्धणं करन्तेणं । तं गच्छामि णं सेणियस्स रन्नो सयमेव नियलाणि छिन्दामि" त्ति कट्ठ परसुहत्थगए जेणेव चारगसाला तेणेव पहारेत्थ गमणाए । तए णं सेणिए राया कूणियं कुमारं परसुहत्थगयं एजमाणं पासइ, २ एवं वयासी-"एस णं कूणिए कुमारे अपत्थियपत्थिए जाव सिरिहिरिपरिवजिए परसुहत्थगए इह हव्वमागच्छत् । तं न नजइ णं ममं केणइ कुमारेणं मारिस्सइ" ति कट्ट भीए
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy