SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ निरयावलियासु [३५ त्तए" त्ति कट्ट एवं संपेहेइ । २ सेणियस्स रन्नो अन्तराणि य छिड्डाणि य विरहाणि य पडिजागरमाणे विहरइ । तए णं से कृणिए कुमारे सेणियस्स रन्नो अन्तरं वा जाव मम्म वा अलभमाणे अन्नया कयाइ कालाईए दस कुमारे नियघरे सहावेइ, २ एवं वयासी-" एवं खलु, देवाणुप्पिया, अम्हे सेणियस्स रन्नो वाघाएणं नो संचाएमो सयमेव रजसिरिं करेमाणा पालेमाणा विहरित्तए, तं सेयं खलु देवाणुप्पिया, अम्हं सेणियं रायं नियलबन्धणं करेत्ता रजं च रटुं च बलं. च वाहणं च कोसं च कोट्ठागारं च जणवयं च एक्कारसभाए विरिञ्चित्तो सयमेव रजसिरिं करेमाणाणं पालेमाणाणं जाव विहरित्तए"। तए णं ते कालाईया दस कुमारा कृणियस्स कुमारस्स एयमटुं विणएणं पडिसुणेन्ति । तए णं से कृणिए कुमारे अन्नया कयाइ सेणियस्स रन्नो अन्तरं जाणइ, २ सेणियं रायं नियलबन्धणं करेइ, २ अप्पाणं महया महया रायाभिसेएणं अभिसिञ्चावेइ। तए णं से कूणिए कुमारे राया जाए महया मया...॥३५॥ तए णं से कणिए राया अन्नया कयाइ हाए जाव सव्वालंकारविभूसिए चेल्लणाए देवीए पायवन्दए हव्वमागच्छइ। तए णं से कृणिए राया चेल्लणं देवि ओह्य जाच झियायमाणिं पासइ । २ चेल्लणाए देवीए पायग्गहणं करेइ, २ चेल्लणं देवि एवं वयासी-" किं णं, अम्मो, तुम्हं न तुट्ठी वा न ऊसए वा न हरिसे वा न आणन्दे वा, जंणं अहं सयमेव रजसिरिं जाव विहरामि ?" तए णं सा चेल्लणा देवी कृणियं रायं एवं वयासी-"कहं णं, पुत्ता, ममं तुट्ठी वा ऊसए १ A विरंचित्ता; W विरचित्ता.
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy