SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ३४ ] पढमो वग्गो १५ तर णं से दारण वेयणाभिभूप समाणे महया महया सदेणं आरसइ । तप णं सेणिए राया तस्स दारगस्स आरसियसहं सोचा निसम्म जेणेव से दारए, तेणेव उवागच्छइ । २ तं दारगं करयलपुडेणं गिण्हइ । २ तं अग्गङ्गुलियं आसयंसि पक्खिवइ । २ पूयं च सोणियं च आसपणं आमुसेइ । तप णं से दारए निव्वुए निव्वेयणे तुसिणीए संचिट्ठइ । जाहे विय णं से दार वेयणाए अभिभूए समाणे महया महया सदेणं आरसइ, ताहे वि य णं सेणिए राया, जेणेव से दारए, तेणेव उवागच्छह, २ तं दारगं करयलपुडेणं गिण्हर, तं चेव जाव निव्वेयणे तुसिणीए संचिट्ठइ ॥ ३३ ॥ तपणं तस्स दारगस्स अम्मापियरो तइए दिवसे चन्द सूरदेरिसणियं करोन्ति, जाव संपत्ते बारसाहे दिवसे अयमेयारूवं गुणनिष्पन्नं नामधेजं करेन्ति " जहा णं अम्हं इमस्स दारगस्स एगन्ते उकुरुडियाए उज्झिज्जमाणस्स अङ्गुलिया कुक्कुडपिच्छरणं दूमिया, तं होउ णं अम्हं इमस्ल दारगस्स नामधेजं कूणिए २” । तए णं तस्स दारगस्स अम्मापियरो नामधेज्जं करेन्ति ' कूणिय ' त्ति । तए णं तस्स कूणियस्स आणुपुव्वेणं ठिइवडियं च जहा मेहस्स जाव, उप्पि पासायवरगए विहरइ । अट्ठओ दाभो ॥ ३४ ॥ तए णं तस्स कूणियस्स कुमारस्स अन्नया पुव्वरत्ता' जाव समुप्पजित्था - " एवं खलु अहं सेणियस्स रनो वाधाएणं नो संचाएमि सयमेव रजसिरिं करेमाणे पालेमाणे विहरित्तर, तं सेयं खलु मम सेणियं रायं नियलबन्धणं करेत्ता अप्पाणं महया महया रायाभिसेपणं अभिसिञ्चावि१ A दंसणियं.
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy