SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १६] पढमो वग्गो "काली" इ समणे भगवं कालिं देवि एवं वयासी-एवं खलु, काली, तव पुत्ते काले कुमारे तिहिं दन्तिसहस्सेहि जाव कूणिएणं रन्ना सद्धिं रहमुसलं संगाम संगामेमाणे हयमहियपवरवीरघाइयणिवडियचिन्धज्झयपडागे निरालोयाओ दिसाओ करेमाणे चेडगस्स रन्नो सपक्खं सपडिदिसिं रहेणं पडिरहं हव्वमागए । तए णं से चेडए राया कालं कुमारं एजमाणं पासइ। २ आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसइ । २ उसुं परामुसइ | २ वइसाहं ठाणं ठाइ । २ आययकण्णाययं उसुं करेइ । २ कालं कुमारं एगाहच्चं कूडाहचं जीवियाओ ववरोवेइ । तं कालगए णं, काली, काले कुमारे, नो चेव णं तुमं कालं कुमार जीवमाणं पासिहिसि" ॥१५॥ तए णं सा काली देवी समणस्स भगवओ अन्तियं एयमटुं सोचा निसम्म महया पुत्तसोएणं अप्फुन्ना समाणी परसुनियत्ता विव चम्पगलया धस त्ति धरणीयलंसि सव्वतेहिं संनिवडिया । तए णं सा काली देवी मुहुत्तन्तरेण आसत्था समाणी उट्ठाए उट्टेइ । २त्ता समणं भगवं वन्दइ, नमंसइ। २ एवं वयासी-"एवमेयं भन्ते, तहमेयं भन्ते, अवितहमेयं भन्ते, असंदिद्धमेयं भन्ते, सच्चेणं भन्ते, एसमढे, जहेयं तुब्भे वयह" त्ति कटु समण भगवं वन्दइ नमसइ । २ तमेव धम्मियं जाणप्पवरं दुरुहइ । २ जामेव दिसिं पाउव्भूया तामेव दिसिं पडिगया ॥१६॥ "भन्ते" त्ति भगवं गोयमे जाव वन्दइ नमसइ, २ एवं वयासी-"काले ण, भन्ते, कुमारे तिहिं दन्तिसहस्सेहिं १. W विवडिय. २. W. ईसासठ्ठाणं.
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy