SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ निरयावलियासु [११"खिप्पामेव, भो देवाणुप्पिया, धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह" । उवट्ठवित्ता जाव पञ्चप्पिणन्ति ॥ ११ ॥ तए णं सा काली देवी पहाया कयबलिकम्मा, जाव अप्पमहग्याभरणालंकियसरीरा बहहिं खुजाहिं, जाव महत्तरगविन्दपरिक्खित्ता अन्तेउराओ निग्गच्छइ । २ त्ता जेणेव बाहिरिया उवट्ठाणसाला, जेणेव धम्मिए जाणप्पवरे, तेणेव उवागच्छइ । २ धम्मियं जाणप्पवरं दुरुहइ ।२ नियगपरियालसंपरिखुडा चम्पं नयरिं मझंमज्झेणं निग्गच्छइ । २ जेणेव पुण्णभद्दे चेइए, तेणेव उवागच्छइ । २ छत्ताईए जाव धम्मियं जाणप्पवरं ठवेइ । २ धम्मियाओ जाणप्पवराओ पञ्चोरुहइ । २बहूहिं जाव खुजाहिं 'विन्दपरिक्खित्ता जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ । २ समणं भगवं महावीरं तिक्खुत्तो वन्दइ । ठिया चेव सपरिवारा सुस्सूसमाणी नमंसमाणी अभिमुहा विणएणं पञ्जलिउडा पञ्जुवासइ ॥१२॥ तए णं समणे भगवं जाव कालीए देवीए तीसे य महइमहालियाए, धम्मकहा भाणियव्वा, जाव समणोवासए वा समणोवासिया वा विहरमाणा आणाए आराहए भवइ॥१३॥ तए णं सा काली देवी समणस्स भगवओ महावीरस्स अन्तियं धम्मं सोचा निसम्म, जाव 'हियया समणं भगवं तिक्खुत्तो, एवं वयासी-"एवं खलु, भन्ते, मम पुत्ते काले कुमारे तिहिं दन्तिसहस्सेहिं जावरहमुसलं संगामं ओयाए। सेणं, भन्ते, किंजइस्सइ? नो जइस्सइ,जाव काले णं कुमारे अहं जीवमाणं पासिजा?" ॥१४॥
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy