SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०२ निरयावलियासु गच्छन्ति, करयल' बलरायं जपणं विजयणं वद्धावेन्ति । तणं ते सुविणलक्खणपाढगा बलेणं रन्ना वन्दियपूइअसकारियसंमाणिया पत्तेयं २ पुव्वन्नत्थेसु भद्दासणेसु निसीयन्ति । तप णं से बले राया पभावहं देविं जवणियन्तरियं ठावेइ, २ पुप्फफलपडिपुण्णहत्थे परेणं विणरणं ते सुविणलक्खणपाढए एवं वयासी - ' एवं खलु, देवाणुप्पिया, पभावई देवी अज्ज तंसि तारिसगंसि वासघरंसि जाव सीहं सुविणे पासित्ताणं पडिबुद्धा । तं णं, देवाणुप्पिया, एयस्स ओरालस्स जाव के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ?' तर णं सुविणलक्खणपाढगा बलस्स रन्नो अन्तियं एयम सोच्चा निसम्म हट्टतुटु तं सुविणं ओगिण्हर, ईहं अणुप्पविसद्द, तस्स सुविणस्स अत्थोग्गहणं करेइ २ अन्नमन्त्रेणं सार्द्ध संचालेन्ति, तस्स सुविणस्स लद्धट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा बलस्स रनो पुरओ सुविणसत्थाई उच्चारेमाणा २ एवं वयासी - ' एवं खलु, देवाणुप्पिया, अम्हं सुविणसत्यंसि वायालीसं सुविणा, तीसं महासुविणा, बावतर सव्वसुविणा दिट्ठा। तत्थ णं देवाणुप्पिया, तित्थगरमायरो वा चक्कवट्टिमायरो वा तित्थगरंसि वा चक्कवहिंसि वा गब्भं वक्कममाणंसि एएसिं तीसाए महासुविणाणं इमे चोइस महासुविणे पासित्ताणं पडिवुज्झन्ति । तं जहा -- " गयवसहसीहअभिसेयदा मससिदिणयरं झयं कुम्भं । पउमसरसागरविमाणभवणरयणुच्चयसिंहिं च ॥ वासुदेवमायरो वा वासुदेवंसि गन्धं वक्कममाणंसि एएसि चोदसहं महासुविणाणं अन्नयरं एगं महासुविणं पासित्ताणं पडिवुज्झन्ति । इमे य णं, देवाणुप्पिया, पभावईए देवीए एगे
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy