SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ महाबलजन्मादिवर्णनम् १०१ जाओ अब्भुट्टे, २ पायपीढाओ पश्चोरुहइ, २ जेणेव अट्टण साला तेणेव उवागच्छर, अट्टणसालं अणुपविसद्द, जहा उववाइए, तहेव अट्टणसाला, तहेव मज्जणघरे, जाव ससि व्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमइ, २ जेणेव बाहिरिया उवट्टाणसाला तेणेव उवागच्छइ, २ सीहासणवरंसि पुरत्थाभिमुहे निसीयइ, २ अप्पणो उत्तरपुरत्थिमे दिसीभाए अट्ट भद्दासणाई सेयवत्थपच्चत्थुयाई सिद्धत्थगकयमङ्गलोवयाराइं रयावेइ, २ अप्पणो अदूरसामन्ते नाणामणिरयणमण्डियं अहियपेच्छणिजं महग्घवरपट्टणुग्गयं सण्हपट्टबहुभत्तिसयचित्तताणं ईहामियउसभ' जाव 'भत्तिभित्तं अन्भिन्तरियं जवणियं अञ्छावेइ, २ नाणामणिरयण. भत्तिचित्तं अत्थरयमउयमसूरगोत्थयं सेयवत्थपच्चुत्थुयं अङ्गसुहफासुयं सुमउयं पभावईए देवीए भद्दासणं रावेर, २ कोडम्बियपुरिसे सहावेइ, २ एवं वयासी ९. 'खिप्पामेव, भो देवाणुप्पिया, अट्टङ्गमहानिमित्तसुत्तस्थधार विविहसत्थकुसले सुविणलक्खणपाढप सद्दावेह' । तणं ते कोडम्बियपुरिसा जाव पडिसुणेत्ता बलस्स रन्नो अन्तियाओ पडिनिक्खमइ, सिग्घं तुरियं चवलं चण्डं वेइयं हत्थिणपुरं नगरं मज्झमज्झेणं जेणेव तेसिं सुविणलक्खणपाढगाणं गिहाई, तेणेव उवागच्छन्ति, २ ते सुविणलक्खणपाढए सहावेन्ति । तप णं ते सुविणलक्खणपाढगा बलस्स रन्नो कोडम्बियपुरिसेहिं सद्दाविया समाणा हट्टतुट्ट' व्हाया कय जाव 'सरीरा सिद्धत्थगहरियालियाकयमङ्गलमुद्धाणा सहिंतो गेहेहिंतो निग्गच्छन्ति, हत्थिणापुरं नगरं मन्दमज्झेणं जेणेव बलस्स रन्नो भवणवरवर्डिसर तेणेव उवा
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy