SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ महाबलजन्मादिवर्णनम् १०३ महासुविणे दिट्ठे, अत्थलाभो देवाणुप्पिए, भोगलाभो देवाणुप्पिए, पुत्तलाभो देवाणुप्पिए, रज्जलाभो देवाणुप्पिए, एवं खलु देवाणुप्पिए, पभावई देवी नवण्हं मासाणं बहुपडि - पुण्णाणं जाव वीइक्कन्ताणं तुम्हं कुलकेडं जाव पयाहिइ । से वि य णं दारए उम्मुक्कबालभावे जाव रज्जवई राया भवि स्सइ, अणगारे वा भावियप्पा । तं ओराले णं, देवाणुप्पिया, पभावईए देवीए सुविणे दिट्ठे, जाव आरोग्गतुट्ठिदीहाउअकल्लाण' जाव दिट्ठे' ॥ १०. तए णं से वले राया सुविणक्खणलपाढगाणं अन्तिए एयमट्टं सोच्चा निसम्म हट्टतुट्ट' करयल' जाव कट्टु ते सुविलक्खणपाढगे एवं वयासी - 'एवमेयं, देवाणुप्पिया, जाव से जहेयं तुब्भे वयह' त्ति कट्टु तं सुविणं सम्मं पडिच्छइ । २ सुविणलक्खणपाढए विउलेणं असणपाणखाइमसाइमपुष्फ वत्थगन्धमल्लालंकारेणं सक्कारेह संमाणेइ, २ विउलं जीवियारिहं पीइदाणं दलयइ, २ पडिविसज्जेइ, २ सीहासणाओ अब्भुटुइ, २ जेणेव पभावई देवी तेणेव उवागच्छर, २ पभा वरं देवि ताहिं इट्ठाहिं कन्ताहिं जाव संलवमाणे २ एवं वयासी - ' एवं खलु, देवाणुप्पिए, सुविणसत्यंसि बायालीसं सुविणा, तीसं महासुविणा, बावन्तरि सव्वसुविणा दिट्ठा । तत्थ णं देवाणुप्पिए, तित्थगरमायरो वा चक्कवट्टिमायरो वा तं चैव जाव अन्नयरं एवं महासुविणं पासित्ताणं पडिबु ज्झन्ति । इमे य णं तुमे, देवाणुप्पिए, एगे महासुविणे दिट्ठे, तं ओराले णं तुमे, देवी, सुविणे दिट्ठे, जाव रज्जवई राया भविस्सह, अणगारे वा भावियप्पा । तं ओराले णं तुमे, देवी,
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy