SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ९८ निरयावलियासु २ अयमेयारूवं ओरालं कल्लाणं सिवं धन्नं मंगलं सरिसरियं महासुविणं पासित्ताणं पडिबुद्धा॥ २. हाररयखीरसागरससङ्ककिरणदगरयरययमहासेलपण्डुरतरोरुरमणिजपेच्छणिजं थिरलट्ठपउट्टवट्टपीवरसुसिलिविसिट्ठतिक्खदाढाविडम्बियमुहं परिकम्मियजच्चकमलकोमलमाइअसोभन्तलट्टउटुं रत्तुप्पलपत्तमउअसुकुमालतालुजीहं मूसागयपवरकणगताविअआवत्तायन्तवट्टतडिविमलसरिसनयणं विसालपीवरोरु पडिपुण्णविपुलखन्धं मिउविसयसुहमलक्खणपसत्थवित्थिण्णकेसरसडोवसोभियं ऊसियसुनिम्मिसुजायअप्फोडिअलङ्गलं सोमं सोमाकारं लीलायन्तं जम्भायन्तं नहयलाओ ओवयमाणं निययवयणमतिवयन्तं सीहं सुविणे पासित्ताणं पडिबुद्धा ॥ ३. तए णं सा पभावई देवी अयमेयारूवं ओरालं जाव सस्सिरियं महासुविणंपासित्ताणं पडिबुद्धासमाणी हट्टतुट्ठ जाव 'हियया धाराहयकलम्बपुप्फगं पिव समूसियरोमकूवा तं सुविणं ओगिण्हइ, ओगिण्हित्ता सयणिज्जाओ अन्भुट्टेइ, २ अतुरियमचवलमसंभन्ताए अविलम्बियाए रायहंससरिसीए गईए जेणेव बलस्स रन्नो सयणिजे तेणेव उवागच्छइ, २ बलं रायं ताहिं इट्टाहिं कन्ताहिं पियाहि मणुनाहिं मणामाहि ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मङ्गल्लाहिं सस्सिरीयाहिं मियमहुरमञ्जलाहिं गिराहिं संलवमाणी २ पडिबोहेइ, २ बलेणं रन्ना अब्भणुनाया समाणी नाणामणिरयणभित्तिचित्तंसि भद्दासणंसि निसीयइ, २ आसत्था वीसत्था सुहासणवरगया बलं रायं ताहि इटाहिं कन्ताहिं जाव संलवमाणी २ एवं वयासी
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy