SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ महाबलजन्मादिवर्णनम् [भगवतीसूत्रात्-११.११] १. तेणं कालेणं तेणं समएणं हथिणागपुरे नाम नगरे होत्था । वण्णओ । सहसम्बवणे उजाणे । वण्णओ। तत्थ णं हत्थिणागपुरे नगरे बले नाम राया होत्था । वण्णओ । तस्स णं बलस्स रन्नो पभावई नामं देवी होत्था । सुकुमाल' । वण्णओ । जाव विहरइ । तए णं सा पभावई देवी अन्नया कयाइ तंसि तारिसगंसि वासघरंसि अन्भिन्तरओ सचित्तकम्मे बाहिरओ दूमियघट्टमटे विचित्तउल्लोगचिल्लियतले मणिरयणपणासियन्धयारे बहुसमसुविभत्तदेसभाए पञ्चवण्णसरससुरभिमुक्कपुप्फपुञ्जोवयारकलिए कालगुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघन्तगन्धुदुयाभिरामे सुगन्धिवरगन्धिए गन्धवट्टिभूए तंसि तारिसगंसि सयणिजंसि सालिंगणवट्टिए उभओविब्बोयणे दुहओ उन्नए मज्झे नयगम्भीरे गङ्गापुलिणवालुयउद्दालसालिसए उवचियखोमियदुगुल्लपट्टपडिच्छायणे सुविरइयरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणगरूयबूरनवणीयतूलफासे सुगन्धवरकुसुमचुण्णसयणोवयारकलिए अद्धरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy