SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ महाबलजन्मादिवर्णनम् ९९ ४. ' एवं खलु अहं, देवाणुप्पिया, अज्ज तंसि तारिसगंसि सयणिजंसि सालिंगण तं चेव जाव नियगवयणमइवयन्तं सीहं सुविणे पासित्ताणं पडिबुद्धा । तं णं, देवाणुप्पिया, एयस्स ओरालस्स जाव महासुविणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ?” तए णं से बले राया पभावईए देवीए अन्तियं पयमहं सोच्चा निसम्म हट्टतुट्ठ जाव 'हयहियए धाराहयनीवसुरभिकुसुमचञ्चमालइयतणुयऊसवियरोमकृवे तं सुविणं ओगिण्हइ, २ ईहं पविसइ । ईहं पविसित्ता अप्पणो साभाविषणं मइपुव्वरणं बुद्धिविन्नाणेणं तस्स सुविणस्स अत्थोग्गहणं करेइ, २ पभावई देवि ताहिं इट्ठाहिं कन्ताहि जाव मङ्गलाहिं मियमडुरसस्सिरि... संलवमाणे २ एवं वयासी ५. ' ओराले णं तुमे, देवी, सुविणे दिट्ठे, कल्लाणे णं तुमे, जाव सस्सिरीप णं तुमे, देवी, सुविणे दिट्ठे । आरोग्गतुट्टिदीहाउ कल्लाणमङ्गल्लकारपणं तुमे, देवी, सुविणे दिट्ठे, अत्थलाभो "देवाणुप्पिए, भोगलाभो देवाणुप्पिए, पुत्तलाभो देवाणुप्पिए, रजलाभो देवाप्पिए, एवं खलु तुमं देवाणुप्पिए, नवण्हं मासाणं वहुपडिपुण्णाणं अद्धट्टमाण इंदियाणं विक्कन्ताणं अम्हं कुलकेउं कुलनन्दिकरं कुलजसकरं कुलाधारं कुल'पायवं कुलविवणकरं सुकुमालपाणिपार्थं अहीणपडिपुण्णपश्चिन्दियसरीरं जाव ससिसोमाकारं कन्तं पियदसणं सुरूवं देवकुमारसमप्पभ्रं दारगं पयाहिसि ॥ ६. 'सेवि य णं दारए उम्मुक्कबालभामे विश्नायपरियणमेत्ते जेवणगमणुपपत्ते सूरे वीरे विक्कन्ते वित्थिण्णविउलबलवाहणे रजवई राया भविस्सइ । तं उराले णं तुमे, जाव
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy