SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १८ २० २१ २२ उपासकदसांग सूत्र समणोवासयं एवं वयासी- हं भो कामदेवा समणोवासया ! जाव ण भंजेसि, तो ते अज्जेव अहं सरसरस्स कायं दुरुहामि, दुरुहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढेमि, वेढित्ता तिक्खाहिं विस परिगयाहिं दाढाहिं उरंसि चेव णिकुट्टेमि, जहा णं तुमं देवाणुप्पिया ! अट्टदुहट्ट - वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि । तणं से कामदेवे समणोवासए तेणं देवेणं सप्परूवेणं एवं वुत्ते समाणे अभीए जाव विहरइ। सो वि दोच्चंपि तच्चंपि भणइ । कामदेवो वि जाव विहरइ । तए णं से देवे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ, पासित्ता आसुरत्ते जाव कामदेवस्स सरसरस्स कायं दुरुहइ, दुरुहित्ता पच्छिमभाएणं तिक्खुत्तो गीवं वेढेइ, वेढा तिक्खाहिं विसपरिगयाहिं दाढाहिं उरंसि चेव णिकुट्टेइ । तणं से कामदेवे समणोवासए तं उज्जलं जाव अहियासेइ । तए णं से देवे सप्प-रूवे कामदेवं समणोवासयं अभीयं जाव पासइ, पासित्ता जाहे णो संचाएइ कामदेवं समणोवासयं णिग्गंथाओ पावयणाओ चालित्तए, जाव पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता दिव्वं सप्प-रूवं विप्पजहइ, विप्पजहित्ता एगं महं दिव्वं देव-रूवं विउव्वइ । कडग-तुडिय-थंभिय-भुयं, अंगय-कुंडल-मट्ठ-गंडकण्णपीढधारि, हार- विराइय-वच्छं विचित्तहत्थाभरणं, विचित्तमाला - मउलि-मउडं, कल्लाणग-पवरवत्थ-परिहियं, कल्लाणगपवर-मल्लाणुलेवणं,भासुर - बोदिं, पलंबं वणमालधरं दिव्वेणं वण्णेणं, दिव्वेणं गंधेणं, दिव्वेणं रूवेणं, दिव्वेणं फासेणं, दिव्वेणं संघाएणं, दिव्वेणं संठाणेणं, दिव्वाए इड्ढीए, दिव्वाए जुईए, दिव्वाए पभाए, दिव्वाए छायाए, दिव्वाए अच्चीए, दिव्वेणं तेएणं, दिव्वाए लेसा दस दिसाओ उज्जोवेमाणं पभासेमाणं, पासाईयं दरिसणिज्जं अभिरुवं पडिरूवं दिव्वं देवरूवं विउव्वइ, विउव्वित्ता कामदेवस्स समणोवासयस्स पोसहसालं अणुप्पविसइ, अणुप्पविसित्ता अंतलिक्ख पडिवण्णे सखिंखिणियाइं पंचवण्णाइं वत्थाई पवरपरिहिए कामदेवं समणोवासयं एवं वयासी- हं भो कामदेवा समणोवासया ! धण्णेसि णं तुमं देवाणुप्पिया, संपुण्णे, कयत्थे, कयलक्खणे, सुलद्धे णं तव देवाणुप्पिया, माणुस्सए जम्मजीवियफले, जस्स णं तव णिग्गंथे पावयणे इमेयारूवा पडिवत्ती लद्धा, पत्ता, अभिसमण्णागया । एवं खलु देवाणुप्पिया ! सक्के देविंदे देवराया, वज्जपाणी, पुरंदरे, सयक्कऊ, सहस्सक्खे, मघवं, पागसासणे, दाहिणड्ढलोगाहिवई, बत्तीस-विमाण-सय-सहस्साहिवई, एरावणवाहणे, सुरिंदे, अरयंबर- वत्थधरे, आलइय- मालमउडे, णव- हेम चारु- चित्त- चंचलकुंडल-विलिहिज्जमाणगंडे, भासुरबोंदी, पलंब-वणमाले, सोहम्मे कप्पे सोहम्मवडेंस मि सभाए सुहम्मा सक्कंसि सीहासणंसि चउरासीईए सामाणिय- साहस्सीणं तेत्तीसाए 18
SR No.009907
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages55
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy