SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ उपासकदसांग सूत्र तायत्तीसगाणं, चउण्हं लोगपालाणं, अढण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, चउण्हं, चउरासीणं आयरक्ख-देवसाहस्सीणं अण्णेसिं च बहणं देवाण य देवीण य मज्झगए एवमाइक्खड, एवं भासड, एवं पण्णवेड, एवं परूवेइ- एवं खलु देवा ! जंबुद्दीवे दीवे भारहे वासे चंपाए णयरीए कामदेवे समणोवासए पोसहसालाए पोसहिए बंभयारी जाव उम्मुक्क-मणि-सुवण्णे,ववगय-माला-वण्णग- विलेवणे, णिक्खित्त-सत्थ-मुसले, एगे, अबीए दब्भसंथारोवगए समणस्स भगवओ महावीरस्स (अंतियं) धम्मपण्णत्तिं उवसंपज्जित्ताणं विहरइ । णो खलु से सक्का केणइ देवेण वा दाणवेण वा जक्खेण वा, रक्खसेण वा, किण्णरेण वा, किंपुरिसेण वा, महोरगेण वा गंधव्वेण वा णिग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा | तए णं अहं सक्कस्स देविंदस्स देवरण्णो एयमढें असद्दहमाणे, अरोएमाणे इहं हव्वमागए | तं अहो णं, देवाणुप्पिया ! इढि, जुई, जसो, बलं, वीरियं, पुरिसक्कार- परक्कमे लद्धे, पत्ते, अभिसमण्णागए । तं दिवा णं देवाणप्पियाणं ! इडढी जाव अभिसमण्णागए | तं खामेमि णं, देवाणुप्पिया ! खमंत् मज्झ देवाणुप्पिया ! खंतुमरिहंति णं देवाणप्पिया ! णाई भुज्जो करणयाए ति कट्ट पायवडिए, पंजलिउडे एयमट्ठ भुज्जो-भुज्जो खामेइ, खामित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए | तए णं से कामदेवे समणोवासए णिरुवसग्गं इति कट्ठ पडिमं पारेइ । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव जेणेव चंपा णयरी, जेणेव पण्णभद्दे चेइए, तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं से कामदेवे समणोवासए इमीसे कहाए लद्धटे समाणे एवं खल समणे भगवं महावीरे जाव विहरइ । तं सेयं खलु मम समणं भगवं महावीरं वंदित्ता, णमंसित्ता तओ पडिणियत्तस्स पोसहं पारित्तए त्ति कट्ट एवं संपेहेइ, संपेहेत्ता सुद्धप्पावेसाइं वत्थाई पवरपरिहिए जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता वंदइ, णमंसइ, वंदित्ता, णमंसित्ता तिविहाए पज्जुवासणाए पज्जुवासइ । तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीसे य जाव धम्मकहा समत्ता। कामदेवा ! त्ति समणे भगवं महावीरे कामदेवं समणोवासयं एवं वयासी- से णणं कामदेवा! तुब्भं अंतिए पुव्व-रत्तावरत्तकाल-समयंसि एगे देवे पाउब्भूए । तए णं से देवे एगं महं दिव्वं पिसाय-रूवं विउव्वइ, एवं तिण्णि वि उवसग्गा कहेइ जाव जामेव दिसं पाउब्भूए तामेव दिसं पडिगए | से गूणं कामदेवा ! अढे समढे ? हंता, अत्थि ।
SR No.009907
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages55
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy