SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ उपासकदसांग सूत्र तए णं से देवे पिसाय-रुवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, पासित्ता जाहे णो संचाएइ कामदेवं समणोवासयं णिग्गंथाओ पावयणाओ चालित्तए वा, खोभित्तएवा, विपरिणामित्तए वा, ताहे संते, तंते, परितंते सणियं सणियं पच्चोसक्कइ, पच्चोसक्कित्ता, पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता दिव्वं पिसायरुवं विप्पजहइ, विप्पजहित्ता एगं महं दिव्वं हत्थिरूवे विउव्वईसत्तंगपइट्ठियं, सम्म संठियं, सुजायं, पुरओ उदग्गं, पिट्ठओ वराहं, अयाकुच्छिं, अलंबकुच्छिं, पलंब- लंबोदराधर-करं, अब्भुग्गय-मउल-मल्लिया-विमल-धवल-दंतं, कंचणकोसीपविट्ठ-दंतं, आणामिय-चाव-ललियसंवेल्लियग्ग-सोण्डं, कुम्म-पडिपुण्ण-चलणं,वीसइ-णखं, अल्लीण-पमाणजुत्त पुच्छं, मत्तं मेहमिव गुलगुलेंतं मण-पवण-जइणवेगं दिव्वं हत्थिरूवं विउव्वइ ।। विउव्वित्ता जेणेव पोसहसाला, जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता कामदेवं समणोवासयं एवं वयासी- हं भो कामदेवा समणोवासया ! तहेव भणड़ जाव ण भंजेसि, तो ते अज्ज अहं सोंडाए गिण्हामि, गिण्हित्ता पोसहसालाओ णीणेमि, णीणित्ता उड्ढ वेहासं उव्विहामि, उव्विहित्ता, तिक्खेहिं दंत-मुसलेहिं पडिच्छामि, पडिच्छित्ता अहे धरणि- तलंसि तिक्खुत्तो पाएसु लोलेमि, जहा णं तुमं देवाणुप्पिया ! अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि | तए णं से कामदेवे समणोवासए तेणं देवेणं हत्थिरूवेणं एवं वुत्ते समाणे, अभीए जाव विहरइ। तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, पासित्ता दोच्चपि तच्चंपि कामदेवं समणोवासयं एवं वयासी- हं भो ! कामदेवा ! जाव विहरइ । तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव पासइ, पासित्ता असुरत्ते जाव कामदेवं समणोवासयं सोंडाए गिण्हेइ, गेण्हेत्ता उड्ढं वेहासं उव्विहइ, उव्विहित्ता तिक्खेहिं दंतमुसलेहिं पडिच्छइ, पडिच्छेत्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेइ । तए णं से कामदेवे समणोवासए तं उज्जलं जाव अहियासेड़ ।। तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं जाहे णो संचाएइ णिग्गंथाओ पावयणाओ चालित्तए वा जाव दिव्वं हत्थि-रूवं विप्पजहइ, विप्पजहित्ता एग महं दिव्वं सप्प- रूवं विउव्वइ, उग्गविसं, चंडविसं, घोरविसं महाकायं, मसी-मूसा-कालगं, णयण- विस- रोसपुण्णं, अंजण-पुंज-णिगरप्पगासं, रत्तच्छं लोहिय-लोयणं, जमल-जुयल- चंचल- जीहं, धरणीयल-वेणीभूयं, उक्कड-फुड-कुडिल-जडिल-कक्कस-वियड-फुडाडोव- करण-दच्छं, लोहागरधम्ममाण-धमधमेंतघोसं, अणागलिय-तिव्व-चंड-रोसं सप्परूवं विउव्वइ, विउव्वित्ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए, तेणेव उवागच्छइ, उवागच्छित्ता कामदेव
SR No.009907
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages55
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy