SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ w 9 लडहमडहजाणुए, विगय-भग्ग-भुग्ग-भुमए, अवदालिय-वयणविवर - णिल्ला- लियग्गजीहे, सरड कय मालियाए, उंदुरमाला परिणद्धसुकय- चिंधे, णउल कय- कण्णपूरे, सप्प-कयवेगच्छे, अप्फोडते, अभिगज्जंते, भीममुक्कट्टहासे, णाणाविहपंचवण्णेहिं लोमेहिं उवचिए एगं महं णीलुप्पल-गवल-गुलिय- अयसिकुसुमप्पगासं खुरधारं असिं गहाय, जेणेव पोसहसाला, जेणेव कामदेवे समणोवासए, तेणेव उवागच्छइ, उवागच्छित्ता आसुरत्ते, रुट्ठे, कुविए, चंडिक्किए, मिसिमिसीयमाणे कामदेवं समणोवासयं एवं वयासी- हं भो कामदेवा समणोवासया ! अपत्थियपत्थिया, दुरंतपंतलक्खणा, हीण-पुण्ण- चाउद्दासिया, हिरि - सिरि-धिइ-कित्तिपरिवज्जिया, धम्म-कामया, पुण्णकामया, सग्गकामया, मोक्खकामया, धम्मकंखिया, पुण्णकंखिया, सग्ग-कंखिया, मोक्खकंखिया, धम्मपिवासिया, पुण्णपिवासिया, सग्गपिवासिया, मोक्खपिवासिया, णो खलु कप्पइ तव देवाणुप्पिया ! जं सीलाई, वयाई, वेरमणाइं, पच्चक्खाणाई, पोसहोववासाइं चालित्तए वा खोभित्तए वा, खंडित्तए वा, भंजित्तए वा, उज्झित्तए वा, परिच्चइत्तए वा; तं जइ णं तुमं अज्ज सीलाई, वयाई, वेरमणाइं, पच्चक्खाणाइं पोसहोववसाइं ण छड्डेसि, ण भंजेसि, तो तं अहं अज्ज इमेणं णीलुप्पल-गवल-गुलिय-अयसि - कुसुमप्पगासेण, खुरधारेण असिणा खंडाखंडिं करेमि, जहा णं तुमं देवाणुप्पिया ! अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि । 9 0 उपासकदसांग सूत्र १० से णेत्ते, किण्णपुडसंठाणं संठिया दो वि तस्स वसणा, जमल- कोट्ठिया संठाण-संठिया दो वि तस्स ऊरू, अज्जुणगुट्ठे व तस्स जाणूइं कुडिलकुडिलाई विगय-बीभच्छ-दंसणाई, जंघाओ कक्खडीओ लोमेहिं उवचियाओ, अहरीसंठाणं- संठिया दो वि तस्स पाया, अहरीलोढसंठाणसंठियाओ पाएस अंगुलीओ, सिप्पिपुडसंठिया से णखा । तए णं से कामदेवे समणोवासए तेणं देवेणं पिसाय-रूवेणं एवं वुत्ते समाणे, अभीए, अतत्थे, अणुव्विग्गे, अक्खुभिए, अचलिए, असंभंते, तुसिणीए धम्मज्झाणोवगए विहरइ । तणं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं, जाव पासइ, पासित्ता दोच्चपि तच्चं पि कामदेवं एवं वयासी जाव जीवियाओ ववरोविज्जसि । तए णं से कामदेवे समणोवासए तेणं देवेणं दोच्चंपि तच्चंपि एवं वुत्ते समाणे, अभी विहरइ | तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, पासित्ता आसुरत्ते रुट्ठे कुविए चंडिक्किए तिवलियं भिउडिं णिडाले साहद्दु, कामदेवं समणोवासयं पाव असिणा खंडाखंडिं करेइ । तए णं से कामदेवे समणोवासए तं उज्जलं, विउलं, कक्कसं, पगाढं, चंडं, दुक्खं दुरहियासं वेयणं सम्मं सहइ, खमइ, तितिक्खड़, अहियासेइ । 16
SR No.009907
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages55
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy