SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ | १० ११ १२ | १३ १४ १५ भगवई सुत्त अण्णाइं छ छ देविसहस्साइं परिवारं विउव्वित्तए | एवामेव सपुव्वावरेणं छत्तीसाइं देविसहस्साइं । सेत्तं तुडि । पभू णं भंते ! धरणे पुच्छा ? सेसं तं चेव, णवरं धरणाए रायहाणीए, धरणंसि सीहासणंसि, सओ परिवारो। सेसं तं चेव । धरणस्स णं भंते ! णागकुमारिंदस्स नागकुमारण्णो लोगपालस्स कालवालस्स महारण्णो कइ अग्गमहिसीओ पण्णत्ताओ ? अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा- असोगा, विमला, सुप्पभा, सुदंसणा । तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्स परिवारो, अवसेसं जहा चमरलोगपालाणं । एवं साणं हि वि भूयाणंदस्स भंते ! पुच्छा ? अज्जो ! छ अग्गमहिसीओ पण्णत्ताओ, तं जहा- रूया, रूयंसा, सुरूया, रूयगावई, रूयकंता, रूयप्पभा । तत्थ णं एगमेगाए देवीए छ छ देवीसहस्सं परिवारो अवसेसं जहा धरणस्स । भूयाणंदस्स णं भंते ! णागकुमारिंदस्स णागकुमारण्णो लोगपालस्स कालवालस्स महारण्णो पुच्छा? अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा- सुणंदा, सुभद्दा, सुजाया, सुमणा । तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं परिवारो अवसेसं जहा चमरलोगपालाणं । एवं साणं तिह वि लोगपालाणं । जे दाहिणिल्ला इंदा तेसिं जहा धरणिंदस्स, लोगपालाण तेसिं जहा धरणस्स लोगपालाणं, उत्तरिल्लाणं इंदाणं जहा भूयाणंदस्स, लोगपालाण वि तेसिं जहा भूयाणंदस्स लोगपालाणं, णवरं इंदाणं सव्वेसिं रायहाणीओ सीहासणाणि य सरिसणामगाणि; परिवारो जहा तइए सए पढमे उद्देसए । लोगपालाणं सव्वेसिं राहाणीओ सीहासणाणि य सरिसणामगाणि, परिवारो जहा चमरस्स लोगपालाणं । कालस्स णं भंते ! पिसायिंदस्स पिसायरण्णो कइ अग्गमहिसीओ पण्णत्ताओ? अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा- कमला, कमलप्पभा, उप्पला, सुदंसणा। तत्थ णं एगमेगाए देवीए एगमेगं देविसहस्सं, सेसं जहा चमरलोगपालाणं । परिवारो तहेव, णवरं कालाए रायहाणीए, कालंसि सीहासणंसि, सेसं तं चेव । एवं महाकालस्स वि । सुरूवस्स णं भंते ! भूतिंदस्स भूतरण्णो पुच्छा ? अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा- रूववई, बहुरूवा, सुरूवा, सुभगा । तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं परिवारो, सेसं जहा कालस्स । एवं पडिरुवस्स वि । पुण्णभद्दस्स णं भंते ! जक्खिंदस्स पुच्छा ? 279
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy