SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ १६ १७ १८ १९ २० २१ २२ २३ भगवई सुत्त अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा- पुण्णा, बहुपुत्तिया, उत्तमा, तारया । तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं परिवारो, सेसं जहा कालस्स । एवं माणिभद्दस्स वि । भीमस्स णं भंते ! रक्खसिंदस्स पुच्छा ? अज्जो! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा- पउमा, पउमावती, कणगा, रयणप्पभा | तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं परिवारो सेसं जहा कालस्स । एवं महाभीमस्स वि। किण्णरस्स णं भंते ! पुच्छा ? अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा- वडेंसा, केउमई, रइसेणा, रइप्पिया । सेसं तं चेव । एवं किंपुरिसस्स वि । सप्पुरिस्स णं पुच्छा ? अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा- रोहिणी, णवमिया, हिरी, पुप्फवई । सेसं तं चेव । एवं महापुरिसस्स वि । अइकायस्स णं पुच्छा ? अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा- भुयंगा, भुयगवई, महाकच्छा, फुडा | सेसं तं चेव, एवं महाकायस्स वि । इस छा ? अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा- सुघोसा, विमला, सुस्सरा, सरस्सई । सेसं तं चेव । एवं गीयजसस्स वि । सव्वेसिं एएसि जहा कालस्स णवरं सरिसणामियाओ रायहाणीओ सीहासणाणि य, सेसं तं चेव । चंदस्स णं भंते! जोइसिंदस्स जोइसरण्णो पुच्छा । अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा- चंदप्पभा, दोसिणाभा, अच्चिमाली, पभंकरा । एवं जहा जीवाभिगमे जोइसियउद्देसए तहेव सूरस्स वि सूरप्पभा, आयवाभा, अच्चिमाली, पभंकरा । सेसं तं चेव जाव णो चेव णं मेहुणवत्तियं । इंगालस्स णं भंते ! महग्गहस्स कइ अग्गमहिसीओ, पुच्छा ? अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा- विजया, वेजयंती, जयंती, अपराजिया । तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं परिवारो, सेसं तं चेव जहा चंदस्स णवरं इंगालवडेंसए विमाणे, इंगालगंसि सीहासणंसि, सेसं तं चेव, एवं वियालगस्स वि । एवं अट्ठासीईए वि महागहाणं भाणियव्वं जाव भावकेउस्स, णवरं वडेंसगा सीहासणाणि य सरिसणामगाणि, सेसं तं चेव । सक्कस्स णं भंते ! देविंदस्स देवरण्णो पुच्छा ? 280
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy