SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ४ 19 ७ ८ 18 भगवई सुत्त भू णं अज्जो ! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामाणीय- साहस्सीहिं तायत्तीसाए जाव अण्णेहिं च बहूहिं असुरकुमारेहिं देवेहि य देवीहि य सद्धिं संपरिवुडे महयाहय - णट्ट जाव भुंजमाणे विहरित्तए । केवलं परियारिड्ढीए, णो चेव णं मेहुणवत्तियं । चमरस्स णं भंते ! असुरिंदस्स असुरकुमाररण्णो सोमस्स महारण्णो कइ अग्गमहिसीओ पण्णत्ताओ ? अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा- कणगा, कणगलया, चित्तगुत्ता, वसुंधरा। तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं परिवारे पण्णत्ते। पभू णं ताओ एगमेगाए देवीए अण्णं एगमेगं देवीसहस्सं परिवारं विउव्वित्तए । एवामेव सपुव्वावरेणं चत्तारि देवीसहस्सा । से त्तं तुडिए । पभू णं भंते ! चमरस्स असुरिंदस्स असुरकुमाररण्णो सोमे महाराया सोमाए रायहाणीए सभाए सुहम्माए सोमंसि सीहासणंसि तुडिएणं, पुच्छा ? अवसेसं जहा चमरस्स, णवरं परिवारो जहा- सूरियाभस्स, सेसं तं चेव जाव णो चेव णं मेहुणवत्तियं । चमरस्स णं भंते! असुरिंदस्स असुरकुमाररण्णो जमस्स महारण्णो कइ अग्गमहिसीओ पण्णत्ताओ? अज्जो ! एवं चेव, णवरं जमाए रायहाणीए, सेसं जहा सोमस्स । एवं वरुणस्स वि, णवरं वरुणाए रायहाणीए; एवं वेसमणस्स वि, णवरं वेसमणाएरायहाणीए; सेसं तं चेव जाव णो चेव णं मेहुणवत्तियं । बलिस्स णं भंते ! वइरोयणिंदस्स पुच्छा ? अज्जो ! पंच अग्गमहिसीओ पण्णत्ताओ, तं जहा - सुभा णिसुंभा रंभा णिरंभा मयणा । तत्थ णं एगमेगाए देवीए अट्ठट्ठ देवीसहस्सं परिवारो, सेसं जहा चमरस्स, णवरं बलिचंचाए रायहाणीए, परिवारो जहा मोउद्देसए सेसं तं चेव जाव णो चेव णं मेहुणवत्तियं । बलिस णं भंते ! वइरोयणिंदस्स, वइरोयणरण्णो सोमस्स महारण्णो कइ अग्गमहिसीओ पण्णत्ताओ? अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ । तं जहा- मीणगा, सुभद्दा, विजया, असणी । तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं परिवारो । सेसं जहा चमर-सोमस्स एवं जाव वेसमणस्स । धरणस्स णं भंते ! णागकुमारिंदस्स नागकुमाररण्णो कइ अग्गमहिसीओ पण्णत्ताओ ? अज्जो ! छ अग्गमहिसीओ, तं जहा - इला, सुक्का, सतारा, सोदामिणी, इंदा, घणविज्जुया । तत्थ णं एगमेगाए देवीए छ छ देवीसहस्सा परिवारो पण्णत्तो । पभू णं ताओ एगमेगा देवी 278
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy