SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ भगवई सुत्त जया णं भंते ! पुरत्थिमे णं ईसिं पुरेवाया, पच्छावाया, मंदावाया, महावाया वायंति, तया णं पच्चत्थिमे णं वि ईसिं पुरेवाया जाव वहंति; जया णं पच्चत्थिमे णं ईसिंपुरेवाया जाव वहंति, तया णं पुरत्थिमे णं वि जाव वहंति? हंता गोयमा ! जया णं पुरत्थिमे णं जाव वहंति, तया णं पच्चत्थिमेण वि ईसिंपुरेवाया जाव वहंति; जया णं पच्चत्थिमे णं ईसिंपुरवाया जाव वहंति, तया णं पुरत्थिमे णं वि ईसिंपुरेवाया जाव वहति। एवं दिसासु, विदिसासु । अत्थि णं भंते ! दीविच्चया ईसिं पुरेवाया ? हंता, अत्थि । । ॐ ॐ अत्थि णं भंते ! सामुद्दया ईसिं प्रेवाया ? हंता, अत्थि । । जया णं भंते ! दीविच्चया ईसिं पुरेवाया, तया णं सामुद्दया वि ईसिं पुरेवाया; जया णं सामुद्दया ईसिं पुरेवाया, तया णं दीविच्चया वि ईसिं पुरेवाया ? गोयमा ! णो इणढे समढे | से केणडेणं भंते ! एवं वुच्चइ-जया णं दीविच्चया ईसिं पुरेवाया, णो णं तया सामुद्दया ईसिं पुरेवाया; जया णं सामुद्दया ईसिं पुरेवाया, णो णं तया दीविच्चया ईसिं पुरेवाया ? गोयमा! तेसि णं वायाणं अण्णमण्ण विवच्चासेणं लवणे समुद्दे वेलं णाइक्कमइ। से तेणटेणं जाव वाया वायंति। अत्थि णं भंते ! ईसिं पुरेवाया जाव महावाया वायंति ? हंता, अत्थि | कया णं भंते ! ईसिं पुरेवाया जाव महावाया वायंति ? गोयमा ! जया णं वाउयाए अहारियं रियति तया णं ईसिं पुरेवाया जाव महावाया वायंति। अत्थि णं भंते ! ईसिं रेवाया जाव महावाया वायंति ? हंता, अत्थि । कया णं भंते ! ईसिं पुरेवाया जाव महावाया वायंति ? गोयमा ! जया णं वाउयाए उत्तरकिरियं रियइ तया णं ईसिं पुरेवाया जाव महावाया वायंति। अत्थि णं भंते ! ईसिं पुरेवाया जाव महावाया वायंति ? हंता, अत्थि । कया णं भंते ! ईसिं पुरेवाया जाव महावाया वायंति ? गोयमा ! जया णं वाउकुमारा वाउकुमारीओ वा अप्पणो वा परस्स वा तदुभयस्स वा अट्ठाए वाउकायं उदीरेंति, तया णं ईसिं पुरेवाया जाव महावाया वायंति। वाउकाए णं भंते ! वाउकायं चेव आणमंति वा पाणमंति वा ? हंता गोयमा ! जाव पाणमंति । एवं जहा खंदए तहा चत्तारि आलावगा णेयव्वा । १२ अह भंते ! ओदणे कुम्मासे सुरा; एए णं किंसरीरा त्ति वत्तव्वं सिया ? ० 103
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy