SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १९ [] Πα Lo भगवई सुत्त पडिवज्जइ तया णं लवणसमुद्दे पुरत्थिम-पच्चत्थिमेणं णेवत्थि ओसप्पिणी, णेवत्थि उस्सप्पिणी, अवट्ठिएणं तत्थ काले पण्णत्ते समणाउसो ? हंता गोयमा ! एवं चेव । धायइसंडे णं भंते ! दीवे सूरिया उदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छंति, पुच्छा ? गोयमा ! जच्चेव जंबुद्दीवस्स वत्तव्वया भणिया तच्चेव सव्वा अपरिसेसिया धायइसंडस्स वि भाणियव्वा, णवरं इमेणं अभिलावेणं सव्वे आलावगा भाणियव्वा - जया णं भंते ! धायइसंडे दीवे दाहिणड्ढे दिवसे भवइ, तया णं उत्तरड्ढे वि, जया णं उत्तरड्ढे दिवसे भवइ तया णं धायइसंडे दीवे मंदराणं पुरत्थिमपच्चत्थिमे णं राई भवइ ? हंता गोयमा ! एवं चेव । एवं एएणं अभिलावेणं णेयव्वं जाव जया णं भंते ! धायइसंडे दाहिणड्ढे ओसप्पिणी पडिवज्जइ तया णं उत्तरड्ढे वि? जया णं उत्तरड्ढे ओसप्पिणी पडिवज्जइ तया णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरत्थिम-पच्चत्थिमे णं णेवत्थि ओसप्पिणी णेवत्थि उस्सप्पिणी, अवट्ठिए णं तत्थ काले पण्णत्ते समणाउसो ? हंता गोयमा ! एवं चेव । जहा लवणसमुद्दस्स वत्तव्वया तहा कालोदस्स वि भाणियव्वा णवरं कालोदस्स णामं भाणियव्वं । अब्भिंतरपुक्खरद्धेणं भंते सूरिया उदीणपाईणमुग्गच्छ पाईण दाहिणमागच्छंति, पुच्छा ? गोयमा ! जहेव धायइसंडस्स वत्तव्वया तहेव अब्भिंतरपुक्खरद्धस्स वि भाणियव्वा, णवरं अभिलावो अब्भिंतर पुक्खरद्धेणं भाणियव्वो जाव तया णं अब्भिंतरपुक्खरद्धे मंदराणं पुरत्थिमेपच्चत्थिमेणं णेवत्थि ओसप्पिणी, णेवत्थि उस्सप्पिणी, अवट्ठिए णं तत्थ काले पण्णत्ते समणाउसो ? हंता गोयमा ! एवं चेव । ॥ सेवं भंते! सेवं भंते ! ॥ ॥ पढमो उद्देसो समत्तो ॥ पंचमं सतं बीओ उद्देसो गाव एवं वयासी-अत्थि णं भंते! ईसिं पुरेवाया पच्छा-वाया मंदावाया महावाया वायंति ? हंता, अत्थि | अत्थि णं भंते ! पुरत्थिमे णं ईसिंपुरेवाया पच्छावाया मंदावाया महावाया वायंति ? हंता, अत्थि। एवं पच्चत्थिमे णं, दाहिणे णं, उत्तरे णं, उत्तरपुरत्थिमे णं, दाहिणपुरत्थिमे णं, दाहिणपच्चत्थिमे णं, उत्तरपच्चत्थिमे णं । 102
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy