SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १३ १४ [] भगवई सुत्त गोयमा ! ओदणे कुम्मासे सुराए य जे घणे दव्वे, एए णं पुव्वभावपण्णवणं पडुच्च वणस्सइजीवसरीरा, तओ पच्छा सत्थाईया सत्थपरिणामिया अगणिज्झामिया अगणिझूसिया अगणिसेविया अगणिपरिणामिया अगणिजीवसरीरा इ वत्तव्वं सिया । सुराए य जे दवे दव्वे एए णं पुव्वभावपण्णवणं पडुच्च आउजीव सरीरा, तओ पच्छा सत्थाईया जाव अगणिकायसरीरा इ वत्तव्वं सिया । अह भंते ! अये तंबे तउए सीसए उवले कसट्टिया; एए णं किं सरीरा इ वत्तव्वं सिया ? गोयमा ! अये तंबे तउए सीसए उवले कसट्टिया; एए णं पुव्वभावपण्णवणं पडुच्च पुढवीजीवसरीरा, तओ पच्छा सत्थाईया जाव अगणिजीवसरीरा इ वत्तव्वं सिया । अह भंते ! अट्ठी अट्ठिज्झामे, चम्मे चम्मज्झामे, रोमे रोमज्झामे, सिंगे सिंगज्झामे, खुरे खुरज्झामे, णहे णहज्झामे; एए णं किंसरीरा इ वत्तव्वं सिया ? गोयमा ! अट्ठी चम्मे रोमे सिंगे खुरे णहे; एए णं तसपाण जीवसरीरा । अट्ठिज्झामे, चम्मज्झामे, रोमज्झामे, सिंगखुरणहज्झामे, एए णं पुव्वभाव पण्णवणं पडुच्च तसपाणजीवसरीरा; तओ पच्छा सत्थाईया जाव अगणि जीवसरीरा त्ति वत्तव्वं सिया । अह भंते ! इंगाले छारिए भुसे गोमए; एए णं किंसरीरा इ वत्तव्वं सिया ? गोयमा ! इंगाले छारिए भुसे गोमए; एए णं पुव्वभावपण्णवणं पडुच्च एगिंदियजीवसरीरप्पओगपरिणामिया वि जाव पंचिंदियजीवसरीरप्पओगपरिणामिया वि, तओ पच्छा सत्थाईया जाव अगणिजीवसरीरा इ वत्तव्वं सिया | लवणे णं भंते ! समुद्दे केवइयं चक्कवाल विक्खंभेणं पण्णत्ते ? एवं णेयव्वं जाव लोगट्ठिई लोगाणुभावे । ॥ सेवं भंते ! सेवं भंते ! ॥ ॥ बीओ उद्देसो समत्तो ॥ तइओ उद्देसो अण्णउत्थिया णं भंते ! एवमाइक्खंति एवं भासंति एवं पण्णवेंति एवं परूवेंति से जहाणाम जालगंठिया सिया- आणुपुव्विगढिया, अणंतरगढिया, परंपरगढिया, अण्णमण्णगढिया, अण्णमण्णगरुयत्ताए, अण्णमण्णभारियत्ताए, अण्णमण्णगरुय संभारिय-त्ताए, अण्णमण्णघडत्ताए चिट्ठइ, एवामेव बहूणं जीवाणं बहूसु आजाइसहस्सेसु बहूई आउयसहस्साई आणुपुव्विगढिया जाव चिट्ठति । एगे वि य णं जीवे एगेणं समएणं दो आउयाइं पडिसंवेदेइ । तं जहा- इहभवियाउयं च परभवियाउयं च । जं समयं इहभवियाउयं पडिसंवेदेइ तं समयं परभवियाउयं पडिसंवेदेइ; जं समयं परभवियाउयं पडिसंवेदेइ तं समयं इहभवियाउयं पडिसंवेदेइ, से कहमेयं भंते ! एवं ? गोयमा ! जं णं ते अण्णउत्थिया एवमाइक्खंति जाव परभवियाउयं च । जे ते एवमाहंसु तं णं मिच्छा । अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि- से जहाणामए जालगंठिया सिया 104
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy