SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ भगवई सुत्त १३ जया णं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं वासाणं पढमे समए पडिवज्जइ तया णं पच्चत्थिमे वि वासाणं पढमे समए पडिवज्जइ | जया णं पच्चत्थिमे णं वासाणं पढमे समए पडिवज्जइ तया णं मंदरस्स पव्वयस्स उत्तर दाहिणे णं अणंतरपच्छाकडसमयंसि वासाणं पढमे समए पडिवण्णे भवइ ? हंता गोयमा ! एवं चेव । एवं जहा समएणं अभिलावो भणिओ वासाणं तहा आवलियाए वि भाणियव्वो; एवं आणपाणण वि, थोवेण वि, लवेण वि त्तेण वि, अहोरत्तेण वि, पक्खेण वि, मासेण वि, उउणा वि, एएसिं सव्वेसिं जहा समयस्स अभिलावो तहा भाणियव्वो। जया णं भंते ! जंबुद्दीवे दीवे दाहिणड्ढे हेमंताणं पढमे समए पडिवज्जइ तया णं उत्तरड्ढे वि हेमंताणं पढमे समए पडिवज्जइ ? एवं जहा वासाणं पुच्छा तहा भाणियव्वा जाव उउणा वि । एवं गिम्हाण वि आलावगो भाणियव्वो | एवं एए तीसं आलावगा | जया णं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणड्ढे पढमे अयणे पडिवज्जइ, तया णं उत्तरड्ढे वि पढमे अयणे पडिवज्जइ ? एवं जहा समएणं अभिलावो तहेव अयणेण वि भाणियव्वो जाव अणंतर पच्छाकडसमयंसि पढमे अयणे पडिवण्णे भवइ । जहा अयणेणं अभिलावो तहा संवच्छरेण वि भाणियव्वो । एवं जुएण वि, वाससएण वि, वाससहस्सेण वि, वाससयसहस्सेण वि आलावगो भाणियव्वो । एवं पुव्वंगे, पुव्वे, तुडियंगे, तुडिए, अडडंगे, अडडे, अववंगे, अववे, हूहूयंगे, हूहूए, उप्पलंगे, उप्पले, पउमंगे, पउमे, णलिणंगे, णलिणे, अत्थणिउरंगे, अत्थणिउरे, अउयंगे, अठए, णउयंगे, णउए, पउयंगे, पउए चलियंगे, चुलिया, सीसपहेलियंगे, सीसपहेलिया; एवं पलिओवमेण, सागरोवमेण वि आलावगो भाणियव्वो | जया णं भंते ! जंबुद्दीवे दीवे दाहिणड्ढे ओसप्पिणी पडिवज्जइ तया णं उत्तरड्ढे वि ओसप्पिणी पडिवज्जड़; जया णं उत्तरड्ढे ओसप्पिणी पडिवज्जइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिम पच्चत्थिमे णं णेवत्थि ओसप्पिणी, णेवत्थि उस्सप्पिणी; अवट्ठिए णं तत्थ काले पण्णत्ते समणाउसो ? हंता गोयमा ! एवं चेव । जहा ओसप्पिणीए आलावओ भणिओ तहा उस्सप्पिणीए वि भाणियव्वो। १६ लवणे णं भंते ! समुद्दे सूरिया उदीण पाईणमुग्गच्छ पाईणदाहिणमागच्छंति, पुच्छा ? गोयमा ! जच्चेव जंबुद्दीवस्स वत्तव्वया भणिया तच्चेव सव्वा अपरिसेसिया लवणसमुद्दस्स वि भाणियव्वा, णवरं अभिलावो इमो णेयव्वो-जया णं भंते ! लवणे समुद्दे दाहिणड्ढे दिवसे भवइ, तं चेव जाव तया णं लवणसमुद्दे पुरत्थिम-पच्चत्थिमे णं राई भवइ । एवं एएणं अभिलावेणं णेयव्वं जाव जया णं भंते ! लवणसमुद्दे दाहिणड्ढे ओसप्पिणी पडिवज्जइ तया णं उत्तरड्ढे वि ओसप्पिणी पडिवज्जड़, जया णं उत्तरड्ढे ओसिप्पिणी 101
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy