SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ८१ सूत्रम्-१९४-१९९] प्राकृतप्रबोधः [ एरिसि च्चिअ] । ईदृशी । एत् पीयूषापीड० । दृशः क्विप्टक्सकः - रिः ॥ णइ चेअ० । सेवादौ वा । हुस्वः सं० ॥ २.१९५ ॥ दे संमुखीकरणे च ॥ २.१९६ ॥ [पसिअ] । प्रसीद । पानीयादिष्वित् ॥ आ इति वाक्यालङ्कारे ॥ २.१९६ ॥ ___ हुं दान-पृच्छा-निवारणे ॥ २.१९७ ॥ गेण्ह । ग्रहीश् । ग्रहो बलगेण्ह० । हि । दुसुमु विध्यादिषु - सु । व्यञ्जनाद० । अत इज्जस्विज्जहिज्जेलुको वा ॥ [अप्पणो] । स्वयमोऽर्थे अप्पणो नवा ।। साहसु । कथण् । कथेर्वज्जरपज्जरोप्पाल० - साह । हि । दुसुमु० । व्यञ्जनाद० ॥ समोसर । समपसर । अवापोते - ओ ॥ २.१९७ ॥ हु-खु निश्चय-वितर्क-सम्भावन-विस्मये ॥ २.१९८ ॥ [णवरं] । णवर केवले । वक्रादावन्तः । [संगहिआ] । सङ्ग्रहीता । पानीयादिष्वित् ॥ तरिउं । शकुंट् । शकेश्चयतरतीर० । तुम् । व्यञ्जनाद० । एच्च क्त्वातुम् ॥ [इमं] । इदम् । इदम इमः ॥ [को] । किम् । सि । किमः कस्त्रतसोश्च ।। २.१९८ ॥ ऊ गर्हा-ऽऽक्षेप-विस्मय-सूचने ॥ २.१९९ ॥ मए । अस्मद् । टा । मिमेममममएममाइमइ० ॥ कह । कथम् । मांसादेर्वा ॥ अहयं । अस्मदो म्मिअम्मिअम्हिहंअहयं सिना ॥ २.१९९ ।। १. गिण्ह - ग. । २. ०इमः । आप् । हुस्वोऽमि । केवलमिमां नदीं तरितुं न सम्भावयामीत्यर्थः- ख. ।
SR No.009890
Book TitlePrakrit Prabodh
Original Sutra AuthorN/A
AuthorNarchandrasuri, Diptipragnashreeji
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages224
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy